SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकर्तुः प्रशस्तिः। इति सकलतार्किकचक्रचूडामणिचुम्बितचरणस्य, पंचपंचाशन्महावादिविजयोपार्जितकीर्तिमन्दाकिनीपवित्रितत्रिभुवनस्य, परमत‘पश्चरणरत्नोदन्वतः श्रीमन्नमिदेवभगवतः प्रियशिष्येण वादीन्द्रकालानलश्रीमन्महेन्द्रदेवभट्टारकानुजेन, स्याद्वादाचलसिंहतार्किकचक्र वर्तिवादीभपंचाननवाक्कल्लोलपयोनिधिकविकुलराजप्रभृतिप्रशस्तिप्रशस्तालङ्कारेण, षण्णवतिप्रकरणयुक्तिचिन्तामाणिसूत्रमहेन्द्रमातलि संजल्पयशोधरमहाराजचरितमहाशास्त्रवेधसा श्रीसोमदेवलारणा विरचितं (नीतिवाक्यामृतं ) समाप्तमिति । अल्पेऽनुग्रहधीः समे सुजनता मान्ये महानादरः सिद्धान्तोऽयमुदात्तचित्रचरिते श्रीसोमदेवे मयि । यः स्पर्धेत तथापि दर्पदृढताप्रौढिप्रगाढाग्रह स्तस्याखवितगर्वपर्वतपविर्मद्वाक्कृतान्तायते ॥ १ ॥ सकलसमयतर्के नाकलङ्कोऽसि वादी न भवसि समयोक्तौ हंससिद्धान्तदेवः । न च वचनविलासे पूज्यपादोऽसि तत्त्वं वदसि कथमिदानीं सोमदेवेन सार्धम् ॥ २॥ दुजन हमकठोरकुठारस्तर्ककर्कशविचारणसारः । सोमदेव इव राजनि सूरिर्वादिमनोरथभूरिः ॥ ३ ॥ दर्पान्धबोधबुधसिन्धुरसिंहनादे वादिद्वियोद्दलनदुर्धरवाग्विवादे । श्रीसोमदेवमुनिपे वचनारसाले वागीश्वरोऽपि पुरतोऽस्ति न वादकाले ॥४॥ इति सोमदेवविरचिते सोमनीतिटी का समाप्ता। | समाप्तोऽयं ग्रन्थः । - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy