SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णक-समुद्देशः। ३९३ टीका-....... . . . . अथ श्रीमतोऽरण्यमपि राजधानी प्रवर्ततेश्रीमतो हरण्यान्यपि राजधानी ॥ ३६ ।। ....... ...........। अर्थाभिकृष्टैः निखिलैः पदार्थैः मनसेप्सितैः॥१॥ अथासन्नविनाशस्य पुरुषस्य स्वरूपमाहसर्वस्याप्यासन्नविनाशस्य भवति प्रायेण मतिविपर्यस्ता।३७। टीका-सर्वस्यापि जनस्य मतिर्भवति प्रायेण विपर्यस्ता विपरीता । किंविशिष्टस्य ? आसन्नविनाशस्य समीपवर्तिमृत्योः । यतोऽभीष्टं निंदति शत्रु प्रशंसति, अन्या अपि सर्वाः क्रिया विपर्यस्ताः करोति ततो ज्ञायते यदासौ प्रत्यासन्नमृत्युरिति । तथा च गर्गः सर्वेष्वपि हि कृत्येषु वैपरीत्येन वर्तते । यदा पुमांस्तदा शेयो मृत्युना सोऽवलोकितः ॥ १ ॥ अथ पुण्यवतः पुरुषस्य यद्भवति तदाहपुण्यवतः पुरुषस्य न कचिदप्यस्ति दौःस्थ्यं ॥ ३८ ॥ टीका-पुण्यानि पूर्वजन्मकृतानि शुभकृत्यानि प्रोच्यन्ते तानि विद्यन्ते यस्य स पुण्यवान् तस्य पुण्यवतः कदाचिदपि दौःस्थ्यमापल्लक्षणं न भवति सदैवेप्सितमुपतिष्ठते । तथा च गर्ग:---- तस्य पानमशनं च बुभुक्षितस्य __ यानं तृषि यस्य भवते साधयिन्यः ?। ....... ॥ १॥ देवानुकूल का सम्पदं न करोति विघटयति वा विपदं ॥३९॥ १ सूत्रमिदं पुस्तकान्तं मूलपुस्तकात्संयोजितं अवतरणिकाप्यस्य नष्टा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy