SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३७८ नीतिवाक्यामृते देशापेक्षो मातुलसंबन्धः ॥ २९ ॥ धर्मसन्ततिरनुपहता रतिर्गृहवार्तासुविहितत्वमाभिजात्याचारविशुद्धिर्देवद्विजातिथिबान्धवसत्कारानवद्यत्वं च दारकर्मणः फलं ॥ ३०॥ गृहिणी गृहमुच्यते न पुनः कुड्यकटसंघातः ॥ ३१ ॥ गृहकर्मविनियोगः परिमितार्थत्वमस्वातंत्र्यं सदा मातृव्यंजनस्त्रीजनावरोध इति कुलवधूनां रक्षणोपायः ॥ ३२ ॥ रजकशिलाकुकुरखर्परसमा हि वेश्याः कस्तास्वभिजातोऽभिरज्येत ॥ ३३ ॥ दानैदौर्भाग्यं सत्कृतौ परोपभोग्यत्वं आसक्तो परिभवो मरणं वा महोपकारेप्यनात्मीयत्वं बहुकालसंबन्धेऽपि त्यक्तानां तदेव पुरुषान्तरगामित्वमिति वेश्यानां कुलागतो धर्मः ॥३४॥ - टीका-एतानि गतार्थानि । इति विवाहसमुद्देशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy