SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ धर्मसमुद्देशः । सहोमया गौर्या वर्तत इति सोमस्तं । उमाशब्दस्य बहुष्वर्थेषु वर्तमानस्वेऽप्यत्र गौर्येवोच्यते प्रस्तावाद्वौचित्याद्वा, यतः प्रस्तावाद्वौचित्यादुपमानदेशकालयुक्तिवशाच्छब्दार्थावगतिः, न तु शब्दात्केवलादेव । सोमसमाकारमिति-सहोमया कीर्त्या वर्तत इति सोमः । तथा हि गौरीश्रीभारतीकांतिकीर्तिदुर्गापुलोमजाः। उमाशब्देन कथ्यंते कार्यस्तुंगोपमार्चिषः ॥१॥ सह मया लक्ष्म्याऽष्टाणिमादिगुणैश्वर्यरूपया वर्त्तते इति समः । चन्द्रे छन्दसि लक्ष्म्यां च तथा शंकानिषेधयोः। . माने मांशब्दसंबंधः कथ्यते शब्दचिन्तकैः ॥ १॥ सोमश्चासौ समश्च सोमसमः सोमसम आकारो यस्य तं कीर्तिलक्ष्मीसमावेशितशरीरावयवसंहति । सोमाभमिति-सोमस्येवाभा यस्यासौ सोमाभः चन्द्रकान्तिः । तथा हि-- ध्यायेदशभुजं शांतं कुन्देन्दुधवलं शिवं ॥३॥ इत्यागमः । तथा भस्मावगुंठनात्पांडुरंगाभस्तं । सोमसमितिसोमसंबंधात्सौत्रामणिप्रभृतिकोऽपि यज्ञवातः सोमशब्देनोपचारादभिधीयते। " षोऽन्तकर्मणि " धातोः सोमं स्यतीति वाक्ये आतोऽनुपत्किप्रत्यये कृते सति सोमसमिति सिद्धे सति तं सोमसं । श्रूयते हि दक्षाध्वरे दाक्षायिणीकोपितेन भगवता भवानीपतिना तच्छिरश्छेदः कृत इति । तथा च शिवपुराणे;___ “छिन्नं शिरो भगवताऽस्य महेश्वरेण दक्षाध्वरस्य कुपितेन कृते भवान्या" इत्यादि । यथा च मार्कण्डेयः; चिच्छेद भगवान् क्रुद्धः शिरो यज्ञस्य शंकरः ॥॥ श्रुतावपि शाखाभेदतः पृथक् यज्ञशिरोद्वयमभिहितमिति । सोमदेवमिति Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy