SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ षागुण्यसमुद्देशः। ३४३ टीका-एकस्तावदर्थलाभः पुरुषाणां नवः प्रत्यग्र उत्पद्यते, अन्यो भूतपूर्वः सदैव लभ्यते, तृतीयः पैत्र्यः पैतामहिकः । त्रयोऽप्येते प्रशस्ता लाभा ग्राहया येऽन्ये ते न ग्राह्या नीतिज्ञैः । तथा च शुक्रः उपार्जितो नवोऽर्थः स्याद्भूतपूर्वस्तथापरः। पितृपैतामहोऽन्यस्तु त्रयो लाभाः शुभावहाः ॥१॥ इति षागुण्यसमुद्देशः । २९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy