SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ षागुण्यसमुद्देशः। ३४१ क्येन जल्पति तदवध्यं, अथ सहस्रं जल्पति तस्य दण्डो नास्तीति । तथा च शुक्रः बुद्धिपौरुषगर्वेण दण्डयन महाजनं । एकानुगामिकं राजा यदा तु शत्रुपूर्वकम् ॥१॥ अथ भूमिलक्षणमाहसा राजन्वती भूमियस्यां नासुरवृत्ती राजा ॥ ९६ ॥ टीका-यस्यां भूमौ देशे न स्यात् न भवेत् असुरवृत्ती राक्षसवृत्ती राजा सा भूमी राजन्वतीत्यभिधीयते । तथा च गुरु: यस्यां राजा सुवृत्तः स्यात्सौम्यवृत्तः सदैव हि। सा भूमिः शोभते नित्यं सदा वृद्धिं च गच्छति ॥ १॥ अथासुरवृत्ते राज्ञः स्वरूपमाहपरप्रणेयो राजाऽपरीक्षितार्थमानप्राणहरोऽसुरवृत्तिः ॥ ९७॥ टीका-यो राजा परप्रणेयो भवति अन्यमतेन वर्तते स्वयं न 'पालोचं कृत्वा कृत्यानि करोति स परप्रणेयः तथापरीक्षितार्थमानप्राणहरो दण्डयलोकांना अपरीक्षितार्थमानेन प्राणान् हरति । एतदुक्तं भवति, दण्डस्यार्थमानं प्राणमानं न जानाति शतवित्तस्य परवचनैः सहस्रं याचते ततो यं गच्छमानस्य प्राणान् हरति सोऽसुरवृत्तिः कथ्यते । तथा च भागुरिः परवाक्यैर्नृपो यत्र सद्वत्तां सुप्रपीडयेत् । प्रभूतेन तु दण्डेन सोऽसुरवृत्तिरुच्यते ॥ १॥ अथ परप्रणेयस्य राज्ञो लक्षणमाहपरकोपप्रसादानुवृत्तिः परप्रणेयः ।। ९८॥ टीका-यो राजा परवचनेन कोपं करोति प्रसादं करोति स परप्रणेयस्तस्माद्भभुजा परप्रणेयेन न भवितव्यं । तथा च राजगुरु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy