SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ षागुण्यसमुद्देशः। ३२३ टीका–एतौ उभयवाचनके ज्ञेयौ । अथोत्साहशक्तिलक्षणमाहविक्रमो बलं चोत्साहशक्तिस्तत्र रामो दृष्टान्तः॥४०॥ टीका-यस्य विजिगीपोर्विक्रिमः पराक्रमो भवति । तथा बलं सैन्यं भवति उत्साहशक्तिः सोच्यते । अत्र रामो दृष्टान्तः–रामेण विक्रमवता वानरबलयुक्तेन रावणो निपातितः । तथा च गर्गः सहजो विक्रमो यस्य सैन्यं बहुतरं भवेत् । । तस्योत्साही ताद्धे या ?......दाशरथैः पुरा ॥१॥ अथ विजिगीषोः शक्तित्रययुक्तहीनस्य शत्रुतुल्यशक्तेर्यद्भवति तदाह शक्तित्रयोपचितो ज्यायान्, शक्तित्रयापचितो हीनः समानशक्तित्रयः समः ॥४१॥ ___टीका—यो विजिगीषुः शत्रोः सकाशाच्छक्तित्रयोपचितो भवति शक्तित्रयाभ्यधिको भवति स ज्यायान् श्रेष्ठतमः परं जयति युद्धे । यः पुनः शक्तित्रयपतितो भवति स हीनः परेण जीयते । यः शक्तित्रयेणतुल्यो भवति स समः प्रोच्यते यद्यपि समस्तथापि युद्धं न कर्तव्यं । तथा च गुरुः-- समेनापि न योद्धव्यं यद्युपायत्रयं भवेत् । अन्योन्याहति ? यो संगो द्वाभ्यां संजायते यतः ॥१॥ अथ षाड्गुण्यं व्याख्यायते तस्य संज्ञाकरणमाहसन्धिविग्रहयानासनसंश्रयद्वैधीभावाः पाडण्यं ॥ ४२ ॥ पणबन्धः सन्धिः ॥ ४३ ॥ १ वानरवंशोत्पन्नहनुमदादिसहायेन । वानरशब्दो वंशवाचकः न तु मर्कटवाचकः २ गतार्थमेतत् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy