SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २८४ नीतिवाक्यामृतेटीका-एतानि पंच वस्तुनि सर्वजनस्य मस्तकशूलानि खेटकरणानि भवन्ति तान्याह-एकं तावदज्ञानस्य वैराग्यं । वैराग्यशब्देन मोक्षमार्गः कथ्यते तं जानाति संकरदोषान् कथयति । अथ द्वितीयं भिक्षोविटत्वं भिक्षुस्तापसस्तस्य या कामसेवा । तृतीयं यो दरिद्रस्य विलासो दरिद्रस्य निष्कंचनस्य ये विलासाः शृङ्गारकरणानि। चतुर्थ वेश्यारतस्य शौचं, यद्गृहे वेश्या, (स) श्रोत्रियत्वं जनाने प्रतिपादयति । पंचममविदितवेदितव्यस्य तत्वाग्रहः पृथिव्यां यानि पंचविशतितत्वानि तेषां ग्रहः । तानि न जानाति तैर्यो वेदितव्यः स्वमात्मा तेषामुपरि अनादरः आत्मज्ञानीति वदति । तथा च भगवत्पाद: मूर्खस्य तु सुवैराग्यं विटकर्म तपस्विनः ।। निर्धनस्य विलासित्वं शौचं वेश्यारतस्य च ॥१॥ तत्वत्यागो ब्रह्मविदो पंचकराः स्मृताः॥३॥ अथ यः पुरुषः पंचमहापातकी भवति तास्वरूमाहस हि पंचमहापातकी योऽशस्त्रमशास्त्रं वा पुरुषमभियुञ्जीत टीका—स पुरुषो हि स्फुटं पंचमहापातकी। यः किं ? योऽभियुंजीत (पुरुषं) अविग्रहार्थ । किंविशिष्टं ? अशस्त्रं शस्त्ररहितं सायुधः तथाशास्त्रं मूर्खपंडितः (१) । तथा च गर्गः स्त्रीवालगोद्विजस्वामिपंचानां वधकारकः । अशस्त्रं शास्त्रहीनं च हि युंजति ? ......... ॥१॥ अथ नीचस्यापि पार्वे कार्य विभाव्य गन्तव्यमित्याह १ 'पंचते कंटकाः स्मृताः' इत्येवं रूपेण पाठेन भाव्यं । २ अनायुधं इत्येवं भाव्यं । तथाशास्त्रं मूर्खपण्डितं । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy