SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६० नीतिवाक्यामृते __टीका-नाहंकारं करोति अहं उत्तम एवं एवं संजातः वदति पापाचारो भवति स इत्थंभूतोऽहंकारोऽद्यः कं न विद्वांसं परिभवति अपि तु समस्तं जनं। तथा च भारद्वाजः जलप्रमाणं कुमुदस्य नालं कुलप्रमाणं पुरुषस्य शीलं । कुशीलवान् शंसति चेत्स्ववंशे ' अयेवमन्यं (१) स करोति मन्दः॥१॥ अथार्तस्य स्वरूपमाह-- आर्तः सर्वोऽपि भवति धर्मबुद्धिः ॥ ५ ॥ टीका-आर्तो व्याधिग्रस्तः सर्वोऽपि जनो धर्मबुद्धिर्भवति न च नीरोगः । तथा च शौनकः-- व्याधिग्रस्तस्य बुद्धिः स्याद्धर्मस्योपरि सर्वतः । भयेन धर्मराजस्य न स्वभावात्कथंचन ॥१॥ स नीरोगो यः स्वयं धर्माय समीहते ॥६॥ टीका—स पुरुषो नीरोगः कथ्यते यः स्वयमप्रेरितोऽपि केनापि. समीहते वाञ्छापरो भवति । कस्मै ? धर्माय । तथा च हारीत: नीरोगः स परियो यः स्वयं धर्मवाञ्छकः। व्याधिग्रस्तोऽपि पापात्मा नीरोगोऽपि स रोगवान् ॥ १॥ अथ व्याधिग्रस्तस्य यदौषधं भवति तदाहव्याधिग्रस्तस्य ऋते धैर्यान्न परमौषधमस्ति ॥ ७ ॥ टीका-नास्ति न विद्यते । किं तत् ? औषधं । किंविशिष्टं ? परममुत्कृष्टं । ऋते मुक्त्वा। कस्मात् ? धैयादृढत्वात् । कस्य ? व्याधिग्रस्तस्य । व्याधिग्रस्तो यः पुरुषो भवति तस्य धैर्यमौषधं नान्यदेव । तथा च धन्वन्तरिः १ दद्यः पुस्तके पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy