SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २५८ नीतिवाक्यामृते अपरीक्षितमशोधितं च राजकुले न किंचित्प्रवेशयेनिष्कासयेद्वा ॥ १०९ ॥ __श्रूयते हि स्त्रीवेषधारी कुन्तलनरेन्द्रप्रयुक्तो गूढपुरुषः कर्णनिहितेनासिपत्रेण पल्लवनरेन्द्रं हयपतिश्च मेषविषाणनिहितेन विषेण कुशस्थलेश्वरं जघानेति ॥ ११० ॥ सर्वत्राविश्वासे नास्ति काचित्क्रिया ॥ १११ ॥ इति दिवसानुष्ठानसमुद्देशः । १ निर्यासयेद्वा मु. । निःकारयेद्वा मू. २ श्वस्ते मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy