SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ दिवसानुष्टानसमुद्देशः । कोकवद्दिवाकामो निशि स्निग्धं भुञ्जीत ॥ ९६॥ चकोरन कामो दिवा च ॥ ९७ ॥ पारावतकामो वृष्यान्नयोगान् चरेत् ॥ ९८ ॥ abhaणीनां सुरभीणां पयःसिद्धं मापत्नसपरमान्नं परो योगः स्मरसंवर्धने ।। ९९ ।। नावृषस्यन्तीं स्त्रीमभियायात् ॥ १०० ॥ उष्णप्रकर्षवान् प्रदेशः परमरहस्यमनुरागे प्रथमप्रकृतीनां ॥ १०१ ॥ २५७ स्त्रीपुंसयोर्न समसमायोगात्परं वशीकरणमस्ति ॥ १०२ ॥ प्रकृतिरुपदेशः स्वाभाविकं च प्रयोगवैदग्ध्यमिति समसमा - योगकारणानि ॥ १०३ ॥ क्षुत्तर्षपुरीषाभिष्यन्दार्तस्याभिगमो नापत्यमनवद्यं करोति ।। १०४ ।। न सन्ध्यासु न दिवा नाप्सु न देवायतने मैथुनं कुर्वीत ॥ १०५ ॥ पर्वणि पर्वणि संधौ उपहते वाह्नि कुलस्त्रियं न गच्छेत् । १०६ । नाभिगमने कामपि स्त्रियमधिशयीत ॥ १०७ ॥ वंशवयोवृत्त विद्याविभवानुरूपो वेषः समाचारो वा कं न विडम्बयति ॥ १०८ ॥ १ शब्दोऽय मु-पुस्ते नास्ति । २ आचरेत् मु । ३ सकृत्सूतां । ४ स्त्रिय. मु. । ५ उत्तरः प्रवषवान् देशः मु । ६ अस्मादमे इमानि सूत्राणि मु-पुस्तके 'द्वितीयप्रकृतिः सश डनमृदुपवन प्रदेशः । तृतीय प्रकृतिः सुरतोत्सवाय स्यात् । धर्मार्थस्थाने लिगासवं लभत । स्त्रीपुरुषाणां स्त्रीपुंसयो मु. । ८ पर्वसन्ध ७ । १० नोपसेवेत मु. । ११ नापवादेदेतत् इत्यपि पाठः । मु. ९ सोपद्रुते नीति०-१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy