SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २५६ नीतिवाक्यामृते wwwww नाप्ताशोधितपरस्थानमुपेयात् ।। ८१ ॥ नाप्तजनैरनारूढं वाहनमध्यासीत ॥ ८२ ॥ न स्वैरपरीक्षितं तीर्थ सार्थ तपस्विनं वाभिगच्छेत् ॥ ८३ ॥ नयार्पिकैरविविक्तं मार्ग भजेत् ॥ ८४ ॥ न विषापहारौषधमणीन् क्षणमप्युपासीतें ॥ ८५ ॥ मंत्रिभिषग्नैमित्तिकरहितः कदाचिदपि न प्रतिष्ठेत् ॥ ८६ ॥ वन्हावन्यचक्षुषि च भोग्यमुपभोग्यं च परीक्षेत ॥ ८७ ॥ अमृते मरुति प्रविशति सर्वदा चेष्टेत ।। ८८ ॥ भुक्तिसुरतसमरार्थी दक्षिणे मरुति स्यात् ।। ८९ ॥ परमात्मना समीकुर्वन् न कस्यापि भवति द्वेष्यः ॥ ९० ॥ मनःपरिजनशकुनपवनानुलोम्यं भविष्यतः कार्यस्य सिद्धेलिंगम् ॥ ९१ ॥ नैको नक्तं दिवं" हिंडेत ॥ ९२ ॥ नियमितमनोवाक्कायः प्रतिष्ठेत ॥ ९३ ॥ अहनि संध्यामुपासीताऽऽनक्षत्रदर्शनात् ॥ ९४ ॥ 'चतुःपयोधिपयोधरां धर्मवत्सवतीमुत्साहबालधिं वर्णाश्रमखुरां कामार्थश्रवणां नयप्रतापविषाणां सत्यशौचचक्षुपं न्याय - खीमिमां गां गोपयाम्यस्तमहं मनसापि न सहेयोपराध्येत्तस्यै, इतीमं मंत्रं समाधिस्थो जपेत् ॥ ९५।। १ नाशोधित मु. । २ मुप वशे दुपेयाद्वा मु.। ३ नयाष्टिकः मु. । ४ मणिः क्षणमप्यासीत मू० । ५ अस्मादने 'सदैव जांगलिक विद्यां कंठे न धारयेत्' मु.। ६ विशति सति मु. ७ चेष्टत कृत्यानि सर्वाणि मु । ८ नेति मु.-पुस्तके नास्ति । ९ द्वेष्यमनः मु.। १० परिजन दिनशकुन• मु. ११ दिवं वाऽऽहिंडेतू मु.। १२ ततः पयोधि० मु.। १३ वर्णाश्रमकाँ मु. । १४ न्यायमार्माभिमुखीं मु.। १५ सहेयं योऽपराद्धयेदेतस्यै मु.। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy