SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २५२ नीतिवाक्यामृते शुक्रमलमूत्रमरुद्वेगसंरोधोऽश्मरी-भगंदरगुल्मार्शसां हेतुः ॥११॥ गन्धलेपावसानं शौचमाचरेत् ॥ १२ ॥ बहिरागतो नानाचम्य गृहं प्रविशेत् ॥ १३ ॥ गोसर्गे व्यायामो रसायनमन्यत्र क्षीणाजीर्णवृद्धवातकिरूक्षभोजिभ्यः॥ १४ ॥ शरीरायासजननी क्रिया व्यायामः ॥ १५ ॥ शस्त्रवाहनाभ्यासेन व्यायामं सफलयेत् ॥ १६ ॥ आदेहस्वेदं व्यायामकालमुशन्त्याचार्याः ॥ १७ ॥ बलातिक्रमेण व्यायामः कां नाम नापदं जनयति ॥ १८ ॥ अव्यायामशीलेषु कुतोऽग्निदीपनमुत्साहो देहदाढयं च ॥१९॥ इन्द्रियात्ममनोमरुतां सूक्ष्मावस्था वापः ॥ २०॥ यथास्वात्म्यं स्वपाद्भुक्तानपाको भवति प्रसीदन्ति चेन्द्रि. याणि ॥ २१ ॥ अंघटितमपिहितं च भाजनं न साधयत्यन्नानि ।। २२ ॥ नित्येस्नानं द्वितीयकमुत्सादनं तृतीयकमायुष्यं चतुर्थकं प्रत्यायुष्यमित्यहीन सेवेत ॥ २३ ॥ धर्मार्थकामशुद्धिदुर्जनस्पर्शाः स्नानस्य कारणानि ।। २४ ॥ श्रमस्वेदालस्यविगमः स्नानस्य फलं ॥ २५ ॥ १ इन्द्रियात्ममनलां मु. २ यथासात्म्य मु.। ३ सुघटितं मु.। ४ नो नास्ति मु-पुस्तके । ५ हस्तपादमर्दनमुत्साहवर्धनमायुष्यं त्रिगुह्येरकृतकर्म कृत्या (१) पुष्पं स्त्रीगुह्ये रोमावहरणे दशमेऽह्नि नित्यं स्नानं इत्यादि पाठः मु-पुस्तके । ६ धर्मकामार्थाशुद्ध० मु-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy