SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २५ दिवसानुष्ठान-समुद्देशः। अथ सर्वेषां सामान्यो नित्याचारो व्याख्यायते तत्र तावद्गृहस्थेन यत्कर्तव्यं तदाह ब्राह्म मुहूर्त उत्थायेति कर्तव्यतायां समाधिमुपेयात् ॥१॥ सुखनिद्राप्रसन्ने मनसि प्रतिफलन्ति यथार्थग्राहिका बुद्धयः ॥२॥ उदयास्तमनशॉयिषु धर्मकालातिक्रमः ॥ ३ ॥ आत्मवक्त्रमाज्ये दर्पणे वा निरीक्षेत ॥ ४ ॥ न प्रातर्वर्षधरं विकलाङ्गं वां पश्येत् ॥ ५॥ सन्ध्यावधौतमुखपादं जेष्ठा देवता नानुगृह्णाति ॥ ६॥ नित्यमदन्तधावनस्य नास्ति मुखशुद्धिः ॥ ७॥ न कार्यव्यासङ्गेन शारीरं कर्मोपहन्यात् ॥ ८॥ न खलु युगैरपि तरङ्गविगमात् सागरे स्नानं ॥ ९ ॥ वेग-व्यायाम-स्वाप-स्नान-भोजन-स्वच्छन्दवृत्तिं कालानोपरुन्ध्यात् ॥१०॥ १ अस्मादग्रेऽयं पाठः ‘एवं करिष्यामि इति कृत्वा उत्थाय, कस्मिन् काले मुहूर्ते, किंविशिष्टे ? ब्राह्मे '। अस्माच्चाग्रेतनः पाठः पुस्तकाच्च्युतोऽतः मूलपुस्तकद्वयं विलोक्य केवलो मूलपाठ एव प्रकाश्यते । २ हि मनसि मु. । ३ सर्वा बुद्धयो यथार्था वा. मु. । ४ सन्धिषु मु.। ५ आत्ममुखवैकृत्यमाज्ये दर्पणे वा स्वयं निरीक्षेत मू० । ६ रजस्वला वा मु. । ७ सन्ध्यासु धौतमुखं जप्त्वा देव. तानुगृण्हाति मु.। ८ नातिमुख० मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy