SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २३८ नीतिवाक्यामृतेअथ वेश्यादृष्टान्तेन जन्तूनां प्रकृतेः स्वरूपमाहया यस्य प्रकृतिः सा तस्य दैवेनापि नापनेतुं शक्यते॥५३॥ टीका-न शक्यते । कासौ ? प्रकृतिः स्वभावलक्षणा । किं कः ? अपनेतुं नाशयितुं। या यस्य संभवा सहसा । केन ? दैवेनापि विधात्रापि । आस्तां तावन्मनुष्येण । तथा च नारद:--- व्याघ्रः सेवति काननं सुगहनं सिंहो गुहां सेवते ___ हंसः सेवेति पद्मिनी कुसुमितं गृध्रः स्मशानस्थली। साधुः सेवति साधुमेव सततं नीचोऽपि नीचं जनं या यस्य प्रकृतिः स्वभावजनिता दुःखेन सा त्यज्यते ॥१॥ अथ भूयोऽपि श्वप्रकृतिदृष्टान्तेनात्मप्रकृतिस्वरूपमाहसुभोजितोऽपि श्वा किमशुचीन्यस्थीनि परिहरति ॥ ५४॥ टीका--इवा सारमेयः सुभोजितोऽपि तृप्ति नीतोऽपि, किमशुचीन्यमेध्यानि अस्थीनि परिहरति, अपि न परिहरति । तथा च भृगुः स्वभावो नान्यथा कर्तुं शक्यः केनापि कुत्रचित् । श्वेव सर्वरसान् भुक्त्वा विनामेध्यान्न तृप्यति ॥१॥ भूयोऽपि स्वप्रकृतिस्वरूपमाह-- न खलु कपिः शिक्षाशतेनापि चापल्यं परिहरति ॥ ५५ ॥ टीका-कपि,निरो न परिहरति न त्यजति किं तच्चापल्यं चपलत्वं । केन कृत्वा ? शिक्षाशतेनापि । तथा चात्रिः प्रोक्तः शिक्षाशतेनापि न चापल्यं त्यजेत्कपिः। स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ॥१॥ अथ भूयोऽपि स्वप्रकृतिस्वरूपमाह--- १षेवृङ् सेवने इत्यस्य नित्यमात्मनेपदित्वेऽपि परस्मैपदित्वं चित्रकृत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy