SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २० दुर्ग-समुद्देशः। अथ दुर्गसमुद्देशो लिख्यते । तत्रादावेव दुर्गलक्षणमाह यस्याभियोगात्परे दुःखं गच्छन्ति दुर्जनोद्योगविषया वा स्वस्यापदो गमयतीति दुर्ग ॥ १ ॥ टीका-यस्य दुर्गस्याभियोगात्प्राप्तेः परे शत्रवो दुःखं यान्ति तथा दुर्जनान्वेषणायां यत्तद्ग्रहणाथै योऽसावुद्यमः तस्य विषयो गोचरं यदुर्ग लक्षेन प्रविशति । तथा च व्यास: ज्ञेयं वप्रवनावासप्रासादानां च सम्भवं । उत्तरे भूरिजं दानं ज्ञात्वा कार्य विपद्भवम् ॥१॥ तथा स्वस्य विजगीषां (षोः) स्वामिनो यदुर्ग नाशं नयति । कां ? आपदं व्यसनं तदुर्गमुच्यते । तथा च शुक्रः • यस्य दुर्गस्य संग्राप्तेः शत्रवो दुःखमाप्नुयुः। स्वामिनं रक्षयत्येव व्यसने दुर्गमेव तत् ॥१॥ दंष्याविरहितः सर्पो यथा नागो मदच्युतः । दुर्गेण रहितो राजा तथा गम्यो भवेद्रिपोः ॥२॥ अनु च देशगर्भे तु यदुर्ग तदुर्ग शस्यते बुधैः। देशप्रान्तगतं दुर्ग न सर्व रक्षितो जनैः ॥१॥ तद्विविधमाहार्य स्वाभाविकं च ॥ २॥ टीका-आहार्य यत्स्वयं क्रियते। स्वाभाविकं यत्स्वयं जातं पर्वतदुर्ग जलदुर्ग स्थलदुर्ग च । अथ दुर्गसम्पदः स्वरूपमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy