SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ जनपदसमुद्देशः । १९७ अथान्येषां भूदानानां स्वरूपमाह क्षेत्रवप्रखण्डगृहधर्मायतनानामुत्तरः पूर्व बाधितः (धते ) पुनरुत्तरं पूर्वः ॥२५॥ ___टीका-एतेषां पंचप्रकारणां भूदानानां योऽयं स्याद्भदानविषयस्योत्तरे द्वितीयः स पूर्व प्रथमं आबाधयेत् लघुतां नयेदित्यर्थः। न प्रथमो द्वितीयं । एतदुक्तं भवति क्षेत्रदानात्परं तडागदानं तस्मात्खंडदानं तस्माद्हदानं तस्माद्धर्मायतनदानं, तत्सारदानां देवायतनकरमित्यर्थः (?)। तथा नोत्तरात् पूर्व । सर्वेषामुत्तरः प्रसादः तस्मादत्यर्थगृहं ताप्या(?) (तस्मादुत्तरं गृहं)। तस्मात्खण्ड तस्माद्वप्रः तस्मात्कोलघुः (क्षेत्र) वाशब्दः समुच्चये । इत्ति जनपदसमुद्देशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy