SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ व्यसनसमुद्देशः । वाक्पारुष्यं शस्त्रपातादपि विशिष्यते ।। २७ ॥ ज्ञातिवयोवृत्तविद्याविभवानुचितं हि वचनं वाक्पारुष्यं |२८| स्त्रियमपत्यं भृत्यं वा तथोक्त्या विनेयं ग्राहयेद्यथा हृदयप्रविष्टाच्छल्यादिव वचनतो न ते दुर्मनायन्ते ॥ २९ ॥ वधः परिक्लेशोऽर्थहरणं वा क्रमेण दंडपारुष्यं ॥ ३० ॥ एकेनापि व्यसनेनोपहतचतुरङ्गवानपि राजा विनश्यति किं पुनर्नाष्टादशभिः || ३१ ॥ इति व्यसन - समुद्देशः । १७९ १ विनयं ग्राहयेत् इत्यस्य स्थाने विनयेदिति पाठः मु-पुस्तके । २ चतुरनोऽपि मु-पुस्तके | ३ किं पुनरष्टादशभिः मु— पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy