SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १७४ नातिवाक्यामृते गीतप्रबन्धगतिविशेषवादकचतुर्विधातोद्यप्रचारकुशलो वादकः ॥२५॥ वाग्जीवी वैतालिकः सूतो वा ॥ २६॥ गणकः संख्याविदैवज्ञो वा ॥ २७ ॥ शाकुनिकः शकुनवक्ता ॥ २८ ॥ भिषगायुर्वेदविद्वैद्यः शस्त्रकर्मविञ्च ॥ २९ ॥ ऐन्द्रजालिकस्तन्त्रयुक्त्या मनोविस्मयकरो मायावी वा॥३०॥ नैमित्तिको लक्ष्यवेधी दैवज्ञो वा * ॥३१॥ महानसिकः सूदः ॥ ३२ ॥ विचित्रभक्षप्रणेतारालिकः ॥ ३३ ॥ अङ्गमर्दनकलाकुशलो भारवाहको वा संवाहकः ॥ ३४ ॥ द्रव्यहेतोः कृच्छ्रेण कर्मणा यः . स्वजीवितविक्रयी स तीक्ष्णोऽसहनो वा ॥ ३५ ॥ * बन्धुषु निःस्नेहाः क्रूराः ॥३६॥ अलसाश्च स्सदाः * ॥३७॥ इति चारसमुद्देशः। १ सूत्रमिदं लिखित मूल-पुस्तके नास्ति । * पुष्पमध्यगतः पाठ एवं रूपः मुद्रितपुस्तके रसदाश्वराः। सदा बन्धुषु निःस्नेहः क्रूरः । शेषाः प्रसिद्धत्वानोक्ताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy