SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १५ विचार-समुद्देशः। नाविचार्य किमपि कार्य कुर्यात् ॥१॥ प्रत्यक्षानुमानागमैर्यथावस्थितवस्तुव्यवस्थापनहेतुर्विचारः ।२। स्वयं दृष्टं प्रत्यक्षं ॥३॥ न ज्ञानमात्रात्प्रेक्षावतां प्रवृत्तिनिवृत्तिर्वा ॥ ४ ॥ स्वयं दृष्टेऽपि मतिर्मुह्यति संशेते विपर्यस्यति वा किं पुनर्न परोपदिष्टे ॥५॥ स खलु विचारज्ञो यः प्रत्यक्षेणोपलब्धर्मपि साधु परीक्ष्यानुतिष्ठति ॥६॥ अतिरभसात् कृतानि कार्याणि के नामानमनर्थ न जनयति ॥७॥ __ अविचार्याचरिते कर्मणि पश्चात्प्रतिविधानं गतोदके सेतुबन्धनमिव ॥ ८॥ कर्मसु कृतेनाकृतावेक्षणमनुमानं ॥९॥ संभावितैकदेशोऽभियुक्तं दद्यात् ॥ १० ॥ १ प्रज्ञावता मु-पुस्तके । २ मपि कार्य मु-पुस्तके । ३ सानु मू-पुस्तके । ४ किं. मु-पुस्तके । ५ कर्मसु कार्येषु । कृतेन कर्मणा अकृतस्यावेक्षणं बुद्धया आकलनं अनुमानं स्यात् । अनुष्ठितेन कार्यस्यैकदेशेन अग्रिमस्यापि सर्वस्यापि सर्वस्य स्वरूपनिश्चय इत्यर्थः। ६ विद्यात् मु-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy