SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ rammarrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrram. चार समुद्देशः। १७३ परमर्मज्ञः प्रगल्भश्छात्रः कापटिकः ॥९॥ यं कंचन समयमास्थाय प्रतिपन्नाचार्याभिषेकः प्रभूतान्तेवासी प्रज्ञातिशययुक्तो राजपरिकल्पितवृत्तिरुदास्थितः ॥१०॥ गृहपतिवैदेहिको ग्रामकूटश्रेष्टिनौ ॥ ११ ॥ बाह्यव्रतविद्याभ्यां लोकदंभहेतुस्तापसः ॥ १२ ॥ कितवो द्यूतकारः ॥ १३ ॥ अल्पाखिलशरीरावयवः किरातः ॥ १४ ॥ यमपट्टिको गलत्रोटिकः ॥ १५ ॥ अहितुण्डिकः सर्पक्रीडाप्रसरः ॥ १६ ॥ शौंडिकः कल्पपालः ॥१७॥ शौभिकः क्षपायां कांडपटावरणेन नानारूपदर्शी ॥ १८ ॥ पाटचरश्चोरो बन्दिकारो वा ॥ १९ ॥ व्यसनिनां प्रेषणाजीवी विटः ॥ २० ॥ सर्वेषां प्रहसनपात्रं विदूषकः ॥ २१ ॥ कामशास्त्राचार्यः पीठमर्दकः ॥ २२ ॥ * गीताङ्गपटप्रावरणेन नृत्यवृत्याजीवी नर्तको नाटिकाभिनयरङ्गनर्तको वा ॥ २३ ॥ रूपाजीवावृत्युपदेष्टा गायकः ॥ २४ ॥ १ प्रत्येक शब्दानां परिभाषामाह । २ राज्ञा मु-पुस्तके । ३ जिह्मव्रत मुपुस्तके । कपटव्रतेन कपटविद्यया च । ४ अक्षिशालिकयमपट्टिको गृहात्प्रतिगृहं चित्रपटदर्शी मुद्रित-पुस्तके पाठः । ५ सूत्रमिदं लिखित-मूल पुस्तके नास्ति । ६ मद्यगृहस्य स्वामी 'कलार' इति भाषायां । ७ नानाविधनामरूपदर्शी मु-पुस्तके । ८ बन्धिकारो वा मू-पुस्तके । बन्दीकारो वा मु-पुस्तके । ९ प्रेषणाजीवी मु. पुस्तके । * पुष्यमध्यगतानि सूत्राणि लिखित मूल-पुस्तके न सन्ति मुद्रित पुस्तकात्संयोजितानि । १६ वेश्या । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy