SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १४ चारसमुद्देशः। स्वपरमण्डलकार्याकार्यावलोकने चाराश्चक्षुपि क्षितिपतीनाम् ॥ १॥ अलौल्यममान्यममृषाभाषित्वमभ्यूहकत्वं चेति चारगुणाः।२। तुष्टिदानमेव चाराणां वेतनम् ॥ ३॥ ते हि तल्लोभात् स्वामिकार्येष्वतीय त्वरन्ते ॥४॥ संदिग्धंविषये त्रयाणामेकवाक्ये संप्रेत्ययः ॥ ५॥ अनवसो हि राजा स्वैः परैश्चातिसंधीयेत ॥ ६॥ किमस्त्ययामिकस्य कुशलं ॥ ७॥. कापटिकोदास्थितगृहपतिवैदेहिकतापसकितवकिरातयमपट्टिकाहितुण्डिकशौण्डिकशोभिकपाटचरविटविदूषकपीठमर्दकैनटेनतकगायकवादकवाग्जीवकगणकशाकुनिकभिषगैन्द्रजालिकनैमित्तिकसूदारालिकसंवाहिकतीक्ष्णकररसदजडमूकबधिरान्धच्छमानस्थायियायिभेदेनावसर्पवर्गः ॥ ८ ॥ १३ - १ अमान्द्यमिति पाठः मुद्रित-पुस्तके नास्ति । २ वेतनप्राप्तौ तु तेऽलसा भवेयुः। ३ असति संकेते मु-पुस्तके । ४ युगपत्सम्प्रत्ययः मु-पुस्तके । ५अनवसर्यो । असंभाष्यः । ६ अयामिकस्य निशि संचारमकुर्वतः। ७ निशि कुशलं मु-पुस्तके । ८ 'तापस 'नास्ति मू-पुस्तके । ९ अक्षिशालिकयम मु. पुस्तके । १० सौक्षिक मूल-पुस्तके । ११ पीठमर्दन मू-पुस्तके । १२ नट इति शब्द मु-पुस्तके नास्ति । १३ अवसर्प वर्गः मु-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy