SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १२ सेनापति-समुद्देशः। अभिजनाचारप्रज्ञानुरागसत्यशौचशौर्यसम्पन्नः प्रभाववान् बहुबान्धवपरिवारो निखिलनयोपायप्रयोगनिपुणः समभ्यस्तसमस्तवाहनायुधयुद्धलिपिभाषात्मपरस्थितिः सकलतंत्रसामन्ताभिमतः संग्रामिकाभिरामिकाकारशरीरो भर्तुरभ्युदयदेशहितवृतिषु निर्विकल्पः स्वामिनात्मवन्मानार्थप्रतिपत्तिराजचिह्नः संभावितः सर्वक्लेशायाससहः स्वः परैश्चाप्रधृष्यप्रकृतिरिति सेनापतिगुणाः ॥१॥ ___ स्त्रीजितत्वमौद्धत्यं व्यसनिता क्षयव्ययप्रवासोपहतत्वं तंत्राप्रतीकारः सर्वैः सह वैरविरोधो परपरिवादः परुषभाषित्वमनुचितज्ञताँसंविभागित्वं स्वातंत्र्यात्मसंभावनोपहतत्वं स्वामिकार्यव्यसनोपेक्षा सहकारिकृतकार्यविनाशो राजहितवृत्तिषु चेष्या लुब्धत्वमिति सेनापतिदोषाः ॥ २ ॥ स चिरं जीवी राजपुरुषो यो नगरनापित इवानुवृत्तिपरः सर्वासु प्रकृतिषु ॥३॥ इति सेनापतिसमुद्देशः। १ सत्यशब्दो मु-पुस्तके नास्ति। २ परज्ञानस्थितिः मु-पुस्तके । ३ भर्तुरादेशाभ्युदय मु-पुस्तके । ४ वृद्धिषु । अस्मात्पूर्व 'अप्रभाववान् ' इति पाठः मु-पुस्तके । ५ वैर शब्दो नास्ति मु-पुस्तके । ६ त्वं मु-पुस्तके । व्यं आत्मनः मु-पुस्तके । ९ 'चालुत्वं ' मु-पुस्तके । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy