SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ त्रयीसमुद्देशः। अभत्त्या पूजितो देवस्तत्क्षणे विघ्नमाचरेत् ।। तस्माच्छ्रद्धासमोपेतैः पूज्यो भक्त्या......॥१॥ अथ सर्वाश्रमवर्णानां यद्भक्त्या प्रायश्चित्तविशुद्धिर्भवति तदाहवर्णाश्रमाणां स्वाचारप्रच्यवने त्रयीतो विशुद्धिः ॥ १९ ॥ टीका-वर्णा बाह्मणक्षत्रियविट्छूद्राः, आश्रमा ब्रह्मचारिगृहस्थवानप्रस्थयतयस्तेषांमेकतमस्यापि प्रच्यवने ज्यात्यादिकविनाशे जाते त्रयीतो वेदत्रयोक्तवचनात् विशुद्धिर्भवति वेदोक्तप्रायश्चित्ते कृते। तथा च चारायणः वर्णाश्रमाणां नाशे तु जाते जातिपूर्वके। वेदत्रयोक्तवाक्येन तेषां शुद्धिः प्रजायते ॥१॥ अथ प्रजानां भूपतेश्च त्रिवर्गप्राप्तिर्यथा भवति तथाहखधर्मासंकरः प्रजानां राजानं त्रिवर्गेणोपसन्धत्ते ॥२०॥ टीका-असंकरोऽविप्लवः, केषां ? स्वधर्माणां । कासां ? प्रजानां । उपसन्धत्ते नियोजयति । कं? राजानं । केन त्रिवर्गेण धर्मार्थकामशब्देन । तथा च नारदः न भूयाद्यत्र देशे तु प्रजानां वर्णसंकरः।। तत्र धर्मार्थकामं च भूपतेः सम्प्रजायते ॥१॥ अथ राज्ञो राजत्वं यथा न भवति तदाह__ स कि राजा यो न रक्षति प्रजाः ॥ २१ ॥ टीका-स किं राजा कुत्सितो राजा, स किंविशिष्टः स्यात् ? यो न रक्षति पालयति काः प्रजा लोकान् । तथा च व्यास:---- यो न राजा प्रजाः सम्यग्भोगासक्तः प्ररक्षति । स राजा नैव राजा स्यात् स च कापुरुषः स्मृतः॥१॥ १ स्वधर्मशास्त्रोक्तप्रायश्चित्तविधानेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy