SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते टीका-यासौ खलमैत्री दुर्जनसङ्गतिः सा विपदन्ता व्यसनदायिनी भवति । तथा च वल्लभदेवः असत्संगापराभूतिं याति पूज्योऽपि मानवः । लोहसंगाद्यतो वह्निस्ताड्यते सुघनैर्धनैः ॥ १ ॥ अथ स्त्रीषु विश्वासे कृते यद्भवति तदाहमरणान्तः स्त्रीषु विश्वासः ॥ ४५ ॥ टीका-स्त्रीषु विषये योऽसौ विश्वासः स मृत्युपर्यन्तो भवति । तथा च विष्णुशर्मा--- नीयमानः खगेन्द्रेण नागः पौण्डरिकोऽब्रवीत् । स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ॥१॥ इत्यान्वीक्षिकीसमुद्देशः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy