SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १२. अनुहा. वृं. पृ. ८७ उरालं नाम मांसास्थिस्नाम्य्वाद्यवयव बद्धत्वात् १३. तत्वार्थ भाष्य २/४६ उद्गतारमुदारम्, उत्कटारमुदारम् उद्गम एवोदारम्, उपादान प्रभृति अनुसमयमुद्गच्छति वर्धते जीर्यते शीर्यते परिणमतीत्युदारम् उदारमेवीदारिकम् । १४. तत्वार्थभाष्य २/४६ ग्राह्यं छेद्यं भेद्यं दाह्यं हार्यमित्युदाहरणादौदारिकम्, नैवमन्यानि । १५. सर्वार्थसिद्धि २/३६ उदारं स्थूलं / उदारे भवं उदारं प्रयोजनमस्येति वा औदारिकम् । १६. अनु. मलय. वृ.प. १८१ प्रत्येकशरीरिणस्तावदसंख्याता एवातस्तेषां शरीराण्यप्यसंख्यातान्येव, साधारणशरीरिणस्तु विद्यन्ते अनन्ताः किन्तु तेषां नैकैकजीवस्यैकैकं शरीरं किन्त्वनन्तानामनन्तानामेकैकं वपुरित्यत औदारिकशरीरिणामानन्त्येऽपि शरीराण्यसंख्येयान्येवेति । १७. विशेषावश्यकभाष्य गा. ३५२७ जीवस्स निवासाओ पोगलचयओ य सरणधम्माओ । का ओऽवयवसमाहाणओ य दव्व-भावमओ ॥ १८ तत्वार्थ सूत्र २ / ४६ गर्भसम्मूर्च्छनमाद्यम् । १६. तत्वार्थभाष्य २/४६ वैक्रियमिति-विक्रिया विकारो विकृति विकरणमित्यनर्थान्तरम् । २०. तत्वा. भा. टी. २/४८ वायोश्च वैक्रियं लब्धिप्रत्ययमेव । २१. गोम्मटसार, जीवकाण्ड, गाथा २३२ २२. तत्वार्थसूत्र २ / ४६ शुभं विशुद्धमव्याघाती चाहारकं चतुर्दशपूर्वधरस्यैव । २३. अनुयोग चूर्णि पृ. ६ । पाणिदयरिद्धिसंदरिसणत्थमत्थोवगाहणहेतुं वा । संसयवोच्छेयत्थं गमणं जिणपादमूलम्मि || २४. तत्वार्थभाष्यानुसारिणी टीका २/३७ तेज इत्यग्निः, तेजोगुणोपेत द्रव्यवर्गणा समारब्धं तेजो विकारस्तेज एव वा तैजसमुष्णगुणं, शापानुग्रहसामर्थ्याविर्भावनं तदेव यदोत्तरगुणप्रत्ययालब्धिरुत्पन्ना भवति तदा परं प्रति दाहाय विसृजति रोषविषाध्मातमानसो गोशालादिवत्, प्रसन्नस्तु शीततेजसाऽनुगृह्णाति । २५. तत्वार्थभाष्य २/३७ यस्य पुनरुत्तरगुणलब्धिरसती तस्य सततमभ्यवहताहारमेव पाचयति, यच्च तत् पाचनशक्तियुक्तं तत् तैजसमवसेयम् । २६. अनु. चूर्णि पृ. ६१ सव्वस्स उपहसिद्धं रसादि आहारपागजणणं वा । तेयगलद्धिनिमित्तं व तेयगं होति णायव्वं ॥ २७. तत्त्वा. भा. टी. पृ. १६५ कर्मणा निर्वृत्तं कार्मणम्, अशेषकर्मराशेराधारभूतं २१६ • व्रात्य दर्शन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003131
Book TitleVratya Darshan
Original Sutra AuthorN/A
AuthorMangalpragyashreeji Samni
PublisherAdarsh Sahitya Sangh
Publication Year2000
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy