SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ कुण्डवद् । २८. अनु. म वृ. प. १८१ कर्मैव वा कार्मणम्। २६. तत्वार्थसूत्र २/४२ अनादिसम्बन्धे च। ३०. तत्वार्थभाष्य २/४३ कार्मणमेवैकमनादिसम्बन्धं... तैजसं तु लब्ध्यपेक्षं भवति। सा च तैजसलब्धिर्न सर्वस्य, कस्यचिदेव भवति । ३१. उत्तराध्ययन नियुक्ति १६२ संघायपरिसाडणउभयं तिसु दोसु नत्थि संघाओ... ३२. विशेषावश्यक भाष्य ३३३६ तेयाकम्माणं पुण संताणोऽणाइओ न संघाओ। भव्वाण होज्ज साडो सेलेसीचरिमसमयम्मि ॥ ३३. सांख्यकारिका ४०, पूर्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तम् । ३४. सांख्यसूत्र ३/६ सप्तदशैकं लिङ्गम् । ३५. सांख्यकारिका ४० संसरति निरुपभोगं भावैरधिवासितं लिङ्गम। ३६. सांख्यकारिका भूमिका पृ. ६८ व्रजमोहन चतुर्वेदीकृत ३७. वेदान्तसार (पृ. ३५) चौखम्बा विद्याभवन वाराणसी। सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि। अवयवास्तु ज्ञानेन्द्रियपंचक बुद्धि- मनसी कर्मेन्द्रियपंचकं वायुपंचकश्चेति। ३८ वेदान्तसार (पृ. ३५) एतेषु कोशेषु मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः, मनोमय इच्छाशक्तिमान करणरूपः। प्राणमयः क्रियाशक्तिमान कार्यरूपः। एतत्कोशत्रयं मिलितं सत्सूक्ष्मशरीरमित्युच्यते। ३६. वेदान्तसार पृ. ३५ इयं बुद्धिज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो भवति ४०. वही, मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति। ४१. वही, इदं प्राणादिपंचकं कर्मेन्द्रियैः सहितं सत्प्राणमयकोशो भवति ४२. वही, ईश्वरस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम्। ४३. वेदान्तसार (पृ. १६) चतुर्विधशरीराणि तु जरायुजाण्डजोद्भिज स्वेदजाख्यानि ४४. वही, (पृ. ४५) एतेभ्यः पंचीकृतेभ्यो भूतेभ्यः भूर्भुवः स्वर्महजनस्तपः सत्यमित्येत न्नामकानामुपर्युपरि विद्यमानानामतलवितलसुतलरसातलमहातलपातालत लातलनामकानामधोऽधो विद्यमानानां लोकानां ब्रह्माण्डस्य तदन्तर्वर्तिचतुर्विधस्य __ स्थूलशरीराणां तदुचितानामन्नपानादीनाञ्चोत्पत्तिर्भवति। ४५. दशवैकालिक ४/६ से जे पुण इमे अणेगे बहवे तसा पाणा तं जहा-अंडया पोयया जराउया रसया संसेइमा सम्मुच्छिमा उब्भिया उववाइया। व्रात्य दर्शन - २१७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003131
Book TitleVratya Darshan
Original Sutra AuthorN/A
AuthorMangalpragyashreeji Samni
PublisherAdarsh Sahitya Sangh
Publication Year2000
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy