SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०३ श्रीसोमेश्वरदेव-इचुलुक्यनरदेवसेवितांहियुगः । रचयांचकार रुचिरा, धर्मस्धानप्रशस्तिमिमाँ ।७३॥ श्रीनेमेरम्बिकायाश्च, प्रसादादर्बुदाचले । वस्तुपालान्वयस्यास्तु, प्रशस्ति:स्वस्तिशालिनी ।।७४।। सूत्र० केल्हण सुत धांधलपुत्रेण चण्डेश्वरेण प्रशस्तिरियमुत्कीर्णा श्री विक्रम संवत् १२८७ वर्षे फाल्गुण वदि ३ रवी श्री नागेंद्रगच्छ श्री विजयसेनसूरिभिः प्रतिष्ठा कृता ।। ८६-०॥ ॐनमः ........ [संवत् १२८७ वर्षे लौकिकफाल्गुन वदि ३ रवौ अद्य हश्रीमदणहिलपाटके चौलुक्यकुलकमलराजहंससमस्तराजावलीसमलंकृतमहाराजाधिराज श्री भीमदेव...... (x) विजयिराज्ये तथा श्री वसिष्ट (ष्ठ) कुंडयजनानलोद्भ तश्रीमध्धोमराजदेवकुलोत्पन्नमहामंडलेष्वरराजकुलश्रीसोमसिंहदेवविजयिराज्ये तस्यैव महाराजाधिराजश्रीभीमदेवस्य प्रसा[द] ....... रात्रा मंडले श्री चौलुक्यकुलोत्पन्नमहामंडलेश्वर राणक श्रीलवणप्रसाददेव सुत महामंडलेश्वरराणक श्रीवीरध्वलदेवसत्क समस्तमुद्राव्यापारिणा श्रीमदणहिलपुरवास्तव्य श्रीप्राग्वाटज्ञातीय ठ० श्री चंड[प] चंडप्रसादात्मज महं० श्री सोमतनुज ठ० श्री आसराज भार्या ठ० श्री कुमारदेव्योः पुत्र महं० श्रीमल्लदेवसंघपति-महं० श्री वस्तुपालयोरनुज सहोदर भ्रातृ महं० श्री तेजःपालेन स्वकीय भार्या महं० श्रीअनुपमदेव्यास्तत्कुक्षिसमुद्भ तपवित्रपुत्रमहं० श्री लूणसिंहस्य च पुण्ययशोभिवृद्धये श्रीमदर्बुदाचलोपरिदेउलवाडाग्रामे समस्तदेवकुलिकालंकृतं विशालहस्तिशालोपशोभितं श्रीलूणसीहवसहिकाभिधानं श्री नेमिनाथदेवचैत्यमिदं कारितं प्रतिष्ठितं श्रीनागेन्द्रगच्छे श्री महेन्द्रसूरिसंताने श्रीशांतिसूरिशिष्यश्रीआणंदसूरि-श्रीअमरचन्द्रसूरिपट्टालंकरणप्रभुश्रीहरिभद्रसूरिशिष्यैःश्रीविजयसेनसूरिभिः। अत्र च धर्मस्थाने कृत श्रावकगोष्टि (ष्ठि) कानां नामानि यथा ।। महं० श्री मल्लदेव, महं० श्रीवस्तुपाल, महं० श्रीतेजःपाल प्रभृति भ्रातृत्रय संतान परंपरया तथा महं० श्रीलूणसिंहसत्कमातृ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy