SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २०७ द्वितीय काण्ड की समाप्ति में भर्तृहरि व्याडि नामक महाविद्वान् द्वारा निर्मित व्याकरण विषयक "संग्रह" नामक व्याकरण सिद्धान्त के महा निबन्ध का लोप तथा पतंजलि कृत “ व्याकरणमहाभाष्य" की उत्पत्ति आदि की सूचना निम्नलिखित कारिकाओं में करते हैं— " प्रायेण संक्षेपरुचीनल्पविद्यापरिग्रहान् । संप्राप्य वैयाकरणान् संग्रहेऽस्तमुपागते ||४८४ ॥ ܕ कृतेऽथ पतञ्जलिना, गुरुणा तीर्थदर्शिना । 1 सर्वेषां न्यायबीजानां महाभाष्ये निबन्धने ॥ ४८५॥ अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवात् । नैवावास्थितनिश्चयः || ४८६ | तस्मिन्नकृतबुद्धीनां बैजि-सौभव - हर्य्यः शुष्कतर्कानुसारिभिः । । श्रर्षे विप्लाविते ग्रन्थे, संग्रहप्रतिकञ्चुके ॥४८७|| यः पतंजलिशिष्येभ्यो, भ्रष्टो व्याकरणागमः । काले स दाक्षिणात्येषु ग्रन्थमात्रे व्यवस्थितः || ४८८ || पर्व्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः । स नीतो बहुशाखत्वं, चन्द्राचार्यादिभिः पुनः || ४८ ६ || न्यायप्रस्थानमार्गांस्तानभ्यस्य स्वं च दर्शनम् । प्रणीतो गुरुणाऽस्माकमयमागमसंग्रहः || ४६० || वर्त्मनामत्र केषां चिद्वस्तुमात्रमुदाहृतम् । केषां काण्डे ततीये न्यक्षेण, भविष्यति विचारणा ||४६१ ॥ प्रज्ञाविवेकं लभते, कियद्वा शक्यमुन्नेतु, तत्तदुत्प्रेक्षमाणानां, अनुशासितवृद्धानां Jain Education International भिन्नैरागमदर्शनैः । स्वतर्कमनुधावता ||४६२ ॥ मैर्विना । विद्यानातिप्रसीदति ॥ ४६३॥” For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy