SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १७ - श्रमण भगवान् महावीर के निर्वाण से ६८०वें वर्ष में कल्प सूत्र पुस्तक पर लिखा गया, इस हकीकत की सूचना करने वाले "समणस्स भगवो महावीरस्स जान सव्वदुक्खप्पहीणस्स नवधाससयाई विइक्कताई, दसमस्स य वाससयस्स अयं असोइमे संवच्छरे काले गच्छइ, वायणंतरे पुण 'अयंते णउए संवच्छरे काले गच्छइ इति दीसइ' ॥१४७||" उपर्युक्त सूत्र की व्याख्या लक्ष्मोवल्लभजी निम्नलिखित शब्दों में करते हैं___"श्रमणस्य भगवतो महावीरस्य मुक्तिगमनात् पश्चात् नवशता शीति ६८० वर्षेषु गतेषु देवर्द्धिगणि क्षमाश्रमणेन कालविशेषण बुद्धिं हीयमानां ज्ञात्वा सिद्धान्तविच्छेदं भाविनं विचिन्त्य प्रथमद्वादशवार्षिकदुर्भिक्षस्य प्रान्ते सर्वसाधून् संमील्य वलभीनगाँ श्री सिद्धान्तः पुस्तकेषुकृतः-पत्रेषु लिखितः पूर्ण सर्वसिद्धान्तानां पठन पाठनं च मुखपाठेनैव आसीत् ततः पश्चाद्गुरुभिः पुस्तकेन सिद्धान्तः शिष्येभ्यः पाठ्यते इयं रीतिरभूत् । केचिद् श्राचार्या अत्र एवमाहुः-भगवतो मुक्तिगमनादनन्तरं अशीत्यधिकनववर्षशतेषु (९८०) ध्र वसेनस्य राज्ञः पुत्रशोकनिवारणाय सभालोकसमक्ष कल्पसूत्रं श्रावितं । अत्र गीतार्थाः वदन्ति तत्प्रमाणं । पुनर्नवशत त्रिनवतिवः ६१३ श्री वीर निर्वाणात् श्रीस्कन्दिलाचार्येण द्वितीयद्वादश वार्षिकीयदुर्भिक्षप्रान्ते मथुरापुयाँ साधून सम्मील्य सिद्धान्तः पस्तकेषु लिखितः । यतो वलभीवाचनया स्थविरावलिर्वाच्यते । एका पुनः माथुरी वाचनया स्थविरावली प्रोच्यते ॥" . ___ 'श्रमण भगवान् महावीरनिर्वाण के बाद ६८० वर्ष बीतने पर देवद्धिगणि क्षमाश्रमण ने काल विशेष से बुद्धि की हानि होती देख भविष्य में सिद्धान्त का विच्छेद न हो इस चिन्ता से प्रथम द्वादश वार्षिक दुभिक्ष के अन्त में सर्व साधुओं का सम्मेलन कर वलभी नगरी में सिद्धान्त पुस्तकों पर लिखा, इसके पहले सर्व पुस्तकों का Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003122
Book TitlePrabandh Parijat
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1966
Total Pages448
LanguageHindi
ClassificationBook_Devnagari & History
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy