________________
त्रिस्तुतिक मत-मीमांसा ।
(जिनगुणमञ्जूषा- भाग १ पृष्ठ ७ )
66
उत्तंग चङ्गचित्रं नरवररचितं हेमसूरीसंवारे । जैनानां भक्तिकर्ता धरमधुरधरो राजकौमारपाल: । तेनेदं पूजनार्थं भवभयदमनं कारितं श्रेष्ठचैत्यं श्रीमज्जालोरवप्रे प्रवरगुणवरे वीरचैत्यं च वंदे ॥ १ ॥
99 १२
ह
79
१८
दृष्ट्वा भव्यलोका निजहृदि सततं हर्ष अत्यन्त सादे । निंद्या जे कारका ते पतति तमवंदा मोक्ष यांति । तेषां पापं च शीघ्रं भवभवचु - गितं नश्यति क्षार सिद्धौ ॥ श्री० ॥ २ ॥ भो भव्या भद्रिकेयं समकित करणी भाषिता श्री जिनेन्द्रेः धौर्य त्यक्त्वा कदायं कुमतिभयहरं त्रैशैलेयं शैमीशं सौख्यं दाँता समग्रं भवतु भयहरं सूरिराजेन्द्रवद्यं ॥ श्री० ॥ ३ ॥
२५
( जिनगुणमंजूषा - भाग १ पृष्ठ १४ )
ww
श्रीनाभेयं धर्माधारं सिद्धं स्फारं सन्तारं ज्ञानागारं ध्यानाधारं कीर्तिकारं भर्तारं ओही की ब्ली वर्णावासं भ्रांतिनाशं सन्यासं सम्यक् वंदे तीर्थाधीशं पूज्यं सिद्धौ संवासं ॥ १ ॥ देवावासे ज्योतिश्चक्रे भौमावासे हेमाद्रौ तिर्यग्लोके पैशाचादौ द्वीपादौ वा स्वन्याद्रौ सुग्रामे क्रीडारा मे तीर्थस्थाने चैत्यानि वंदे तानि ज्ञानानंदं प्राप्यर्थे ऽहं सर्वाणी ॥ २ ॥ अर्ह - विक्रे स्थान चक्रे संविज्ञानां समन्थे श्रद्धाशुद्धे तत्वे बुद्धे त्वार्ये कायें नि
१४
34
im
मन्थे । सूरीशानां राजेन्द्राणां नित्यो नित्यं तं वंदे सारं सूत्रं सिद्धिपुत्र गंभीरार्थं स्वानंदे || ३ ||
( जिनगुणमंजूषा - भाग १ पृष्ठ २० )
I
" जयति वीर ते वागुणामृतं हरति किल्बिषं क्लिष्टसंचितं । नमति पत्कजं पाकशांसनं भजति भक्तितः शुक्लपाक्षिकः ॥ १ ॥ जगति तेऽधिका कीर्तिरुत्तमा रॅमति सा हृदि स्नेहिनां शुभा यशसि ते वपुः सुंदरं वरं
Jain Education International
२९
(
For Private & Personal Use Only
www.jainelibrary.org