SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ त्रिस्तुतिक मत-मीमांसा । (जिनगुणमञ्जूषा- भाग १ पृष्ठ ७ ) 66 उत्तंग चङ्गचित्रं नरवररचितं हेमसूरीसंवारे । जैनानां भक्तिकर्ता धरमधुरधरो राजकौमारपाल: । तेनेदं पूजनार्थं भवभयदमनं कारितं श्रेष्ठचैत्यं श्रीमज्जालोरवप्रे प्रवरगुणवरे वीरचैत्यं च वंदे ॥ १ ॥ 99 १२ ह 79 १८ दृष्ट्वा भव्यलोका निजहृदि सततं हर्ष अत्यन्त सादे । निंद्या जे कारका ते पतति तमवंदा मोक्ष यांति । तेषां पापं च शीघ्रं भवभवचु - गितं नश्यति क्षार सिद्धौ ॥ श्री० ॥ २ ॥ भो भव्या भद्रिकेयं समकित करणी भाषिता श्री जिनेन्द्रेः धौर्य त्यक्त्वा कदायं कुमतिभयहरं त्रैशैलेयं शैमीशं सौख्यं दाँता समग्रं भवतु भयहरं सूरिराजेन्द्रवद्यं ॥ श्री० ॥ ३ ॥ २५ ( जिनगुणमंजूषा - भाग १ पृष्ठ १४ ) ww श्रीनाभेयं धर्माधारं सिद्धं स्फारं सन्तारं ज्ञानागारं ध्यानाधारं कीर्तिकारं भर्तारं ओही की ब्ली वर्णावासं भ्रांतिनाशं सन्यासं सम्यक् वंदे तीर्थाधीशं पूज्यं सिद्धौ संवासं ॥ १ ॥ देवावासे ज्योतिश्चक्रे भौमावासे हेमाद्रौ तिर्यग्लोके पैशाचादौ द्वीपादौ वा स्वन्याद्रौ सुग्रामे क्रीडारा मे तीर्थस्थाने चैत्यानि वंदे तानि ज्ञानानंदं प्राप्यर्थे ऽहं सर्वाणी ॥ २ ॥ अर्ह - विक्रे स्थान चक्रे संविज्ञानां समन्थे श्रद्धाशुद्धे तत्वे बुद्धे त्वार्ये कायें नि १४ 34 im मन्थे । सूरीशानां राजेन्द्राणां नित्यो नित्यं तं वंदे सारं सूत्रं सिद्धिपुत्र गंभीरार्थं स्वानंदे || ३ || ( जिनगुणमंजूषा - भाग १ पृष्ठ २० ) I " जयति वीर ते वागुणामृतं हरति किल्बिषं क्लिष्टसंचितं । नमति पत्कजं पाकशांसनं भजति भक्तितः शुक्लपाक्षिकः ॥ १ ॥ जगति तेऽधिका कीर्तिरुत्तमा रॅमति सा हृदि स्नेहिनां शुभा यशसि ते वपुः सुंदरं वरं Jain Education International २९ ( For Private & Personal Use Only www.jainelibrary.org
SR No.003120
Book TitleTristutik Mat Mimansa
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherLakshmichandra Amichandra Porwal Gudabalotara
Publication Year1917
Total Pages154
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy