________________
द्वितीयोध्यायः । तत्त्वार्थं प्रतिपद्य तीर्थकथनादादाय देशवतं तद्दीक्षायधृतापराजितमहामन्त्रोऽस्तदुर्दैवतः । आङ्गं पूर्वमथार्थसंग्रहमधीत्याधीतशासान्तरः
पर्वान्ते प्रतिमासमाधिमुपयन्धन्यो निहन्त्यंहसी॥ टीका-निहन्ति नाशयति । कोऽसौ, धन्यः सुकृती । के, अंहसी द्रव्यभावपापे इत्यर्थः । किं कुर्वन् , उपयन् अभ्यस्यन् । कं, प्रतिमासमाधिं रात्रि. प्रतिमायोगं । क्व, पर्वान्ते पर्वणां मासि मासि द्वयोरष्टम्योर्द्वयोश्चतुर्दश्योरन्ते अवसाने रातावित्यर्थः । किंविशिष्टः सन्, अधीतशास्त्रान्तरः अधीतानि विपठितानि शास्त्रान्तराणि सौगतादिग्रन्था व्याकरणादीनि च येनासौ। किं कृत्वा, अधीत्य पठित्वा । कम्, अर्थसहं उद्धारग्रन्थमुपश्रुत्य, सूत्रमपि । किंविशिष्ट, माझं आचाराङ्गादिद्वादशाङ्गाश्रितं, न केवलमाङ्गं, पौर्वं च चतुर्दशपूर्वगतश्रुताश्रितम् । अथ शद्धोऽत्र चार्थे । किम्भूतो भूत्वा, अस्तदुर्दैवतः त्यक्तमिथ्यादेवतागणः । पुनः किंविशिष्टो भूत्वा, तदित्यादि, तस्य देशव्रतस्य दीक्षा अग्रं पूर्व यस्य तत्तद्दीक्षाग्रं उपासकदीक्षापूर्वकं धृतो गुरुमुखाद्धारितोऽपराजितो नाम महान् गणधरदेवादीनां पूज्यो मन्त्रः पञ्चनमस्काराख्यो येन स तद्दीक्षाप्रतापराजितमहामन्त्रः। किं कृत्वा, आसाद्य लब्ध्वा । किं तत्. देशव्रतं तद्दीक्षामूलगुणाष्टकादिकं । किं कृत्वा, प्रतिपद्य निश्चित्य । कं, तत्वार्थ जीवादिकं । कस्मात्, तीर्थकथनात् तीर्थस्य धर्माचार्यस्य गृहस्थाचार्यस्य वा कथनाद्वाक्यप्रबन्धात् । एता अष्टौ मिथ्यादृशो दीक्षान्वयक्रियाः क्रमेण संक्षेपादत्रोक्ता विस्तरतस्तु ज्ञानप्रदीपिकायामार्षे वा. द्रष्टव्याः । अत्रा!क्तः श्लोको यथा
अवतारो वृत्तलाभः स्थानलाभो गणग्रहः ।
पूजॉराध्यं पुर्ययज्ञो दृढर्योपयोगिता ॥ १ गुरुर्जनयिता तत्व-ज्ञानं गर्भः सुसंस्कृतः ।
तथा तत्रावतीर्णोऽसौ भव्यात्मा धर्मजन्मना ॥ २ ततोऽस्य वृत्तलाभः स्यात्तदैव गुरुपादयोः ।
प्रणतस्य व्रतवातं विधानेनोपसेदुषः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org