________________
२० / अश्रुवीणा
विज्ञाश्चापि व्यथितमनसस्तर्कलब्धावसादा
त्तर्केणाऽमा न खलु विदितस्तेऽनवस्थानहेतुः ॥8 यत्र श्रद्धा तत्र आनन्दधारा प्रवहति यत्र नास्ति सा तत्र ।वपुल दुःखमेवोच्छलति :
तत्रानन्दः स्फुरति सुमहान् यत्र वाणीं श्रिताऽसि, दुःखं तत्रोच्छलति विपुलं यत्र मौनावलम्बा। किं वाऽऽनन्दः किमसुखमिदं भाषसे सप्रयोग,
त्वामाक्षिप्य स्वमतिजटिलास्तार्किका अत्रमूढाः।" श्रद्धास्वादो येन नरसितो हारितं तेन जन्म। श्रद्धातर्कयोः श्रद्धैवसमीचीनाऽस्ति श्रद्धा कल्पनासृष्टोपास्यस्य साक्षात्कारं करोति परन्तु तर्काःप्रत्यक्ष प्राप्तपूज्यानामपि विषये भ्रमोत्पादयन्ति :
अन्धा श्रद्धा स्पृशति च दृशं तर्क एषाऽनृता धीः, श्रद्धा काञ्चिद्भजति मृदुतां कर्कशत्वञ्च तर्कः। श्रद्धा साक्षाज्जगति मनुते कल्पिनामिष्टमूर्ति
तर्कः साक्षात् प्रियमपि जनं दीक्षते संदिहान:३० वाष्पानां चित्रोपस्थाने महाकविः पूर्णतः साफल्यं लेभे। यत्र नान्यत्कोऽपि सहायाः भवन्ति तत्र वाष्पारेव सहाय्यं कुर्वन्ति । तेषां प्रवाहे महावीरमहापुरुषा अपि निमज्जंति।शब्दानांस्वरूपसंधारणे कारयित्रीप्रतिभासम्पन्नाश्रुवीणाकारको महाप्रज्ञ सफलोऽभूत्
जीवाजीवैरपि तदुभयै!यमुत्पद्यमाना, अभ्रे मूर्ति जनयथ निजां चित्ररेखाश्च भूमौ। चित्रं युष्मान् श्रवण विषयान् मन्यतेऽद्यापि लोकाः,
सूक्ष्मैर्भाव्यं न खलु विदुरैः स्थूलदृष्टिं गतेषु॥" रसविमर्शः - रस्यते आस्वाद्यते इति रसः, रम्यते अनेनेति रसः, रसति रसयति वा रसः, रसनं रसः आस्वादः। आस्वाद्यत्वाद्रस:3 यथाहि नानाव्यंजनौषधिद्रव्यसंयोगाद्रसनिष्पत्तिः भवति तथा नाना भावोपगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org