________________
१६ / अश्रुवीणा
भगवान् चन्दनबालायाः श्रद्धाभावोद्रेकात् पुनर्निवर्त्य भिक्षां स्वीकृतवान्। एतत्दृश्यस्य मनोरमचित्रणं चित्रयति चतुरचित्रकारो महाप्रज्ञः
पाणी दात्र्याः प्रमद-विभव-प्रेरणात्कम्पमानौ, स्निग्धौ क्वापि व्यथित पृषता माषसूर्णं वहन्तौ। आदातुस्तौ दृढतमबलात् सुस्थिरौ सानुकम्पौ, सद्योऽकास हृदयसजलौ सूर्पमाषान् वहन्तौ ॥ सद्योजातं स्थपुटमखिलं प्रांगणं रत्नवृष्टया, त्रुट्यद्बन्धं गगनपटलं जातमेतत् प्रतीतम्। तर्कक्षेत्रं भवतु सुतरामेष योगानुभाव
स्तद्भाग्याभ्रे रविरुद्गमत् स्पष्टमद्याऽपि तत्तु ॥ लावण्यवतीचन्दनबालायाः रूपसौन्दर्यमत्रावलोकनीयम् । सा नकेवलंबाह्यरूपेणरूप्या परन्तु आभ्यन्तरिक सौन्दर्येण समन्विता। संसारकष्टकष्टीकृता विपन्नमानसवती कुमारी चन्दनबाला व्यथिता श्रद्धायुक्ता हर्षोत्फुल्ला विषण्णा आशायुक्ता कृत्कृत्या महावीरसाध्वीसंघप्रमुखा चेति विविधरूपेणोपस्थिताऽस्मिन् गीतिकाव्ये । प्रथमावस्थायां श्रद्धास्वरूपं व्याकुर्वती आगच्छति। सा चिरकुमारी श्रद्धायाः व्याख्यां करोति
सत्सम्पर्का दधति न पदं कर्कशा यत्र तर्काः सर्वं द्वैधं व्रजति विलयं नाम विश्वासभूमौ । सर्वेस्वादाः प्रकृतिसुलभा दुर्लभाश्चानुभूताः,
श्रद्धा-स्वादो न खलु रसितो हारितं तेन जन्म॥ सर्वाभिग्रहानां विद्यमाने सति-अपि वाष्पानामभावात् भगवान् भिक्षां न गृहीतवान् अपितु प्रतिगतवानिति । एतत्दृश्यं दृष्ट्वा चन्दना मोहाभिभूता मूर्च्छिता च जाता। केवलमश्रूणामविरलत्वेन तस्या जीवनाङ्को सूचयति -
वाणीवक्त्रान्न च बहिरगाद् योजितौ नापि पाणी, पाञ्चालीवाऽनुभवविकलान क्रियांकाञ्चिदार्हत्। सर्वैरङ्गै सपदि युगपन्नीरवं स्तब्धताऽऽप्ता, वाहोऽश्रूणामविरलमभूत् केवलं जीवनाङ्कः॥6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org