________________
अश्रुवीणायाः समीक्षणम् / १५ कुलोत्पन्नः राजकुमारो निजसाधनातपवीर्यपराक्रमैः महावीरोऽभवदिति ख्यातिः। अश्रुवीणायां तस्य महत्त्वपूर्णगुणानां प्रतिपादनंकृतमस्ति । सर्वप्रथम त्रयोदशभिग्रह पूर्तिकामनया ग्रामानुग्रामं विहरतः निर्ग्रन्थानामधिपते: महावीरस्य दर्शनं भवति:
निर्ग्रन्थानामधिपतिरसौ पश्चिमस्तीर्थनाथोदेहस्नेहं सहजसुलभं बन्धनहेतुं व्युदास्य। दीर्घ कालं विविधविधिभिर्घोररूपं तपस्य
न्नेकं कश्चित् कुलिशकठिनोऽभिग्रहं चारु चक्रे ॥ भगवान् महावीरः अशरणानां परमशरण्यभूतोऽस्ति। अकिंचनपुरुषानां स्त्रीजनानाञ्चापूर्वमाशास्थान मस्ति भगवान् ज्ञातपुत्रः
आशास्थानं त्वमसि भगवन् ! स्त्रीजनानामपूर्व, त्वत्तो बुद्ध्वा स्वपदमुचितं स्त्रीजगद्भावि धन्यम्। जिह्वां कृष्टवाऽसहनरथिकः काममत्तोऽम्बया मे,
दृष्टिं नीतोऽस्तमितनयनस्तत्र दीपस्त्वमेव ॥' त्रिभुवनरक्षकस्य भगवतः स्वरूपमत्रावलोकनीयम्:
अत्राणानां त्वमसि शरणं त्राहि मां त्राहि तायिन्, ग्रहीस्वैतान् सकरुणदृशा नीरसान् सूर्पमाषान्। अन्तःसाराः सहजसरसा यच्च पश्चन्ति गूढा--
नन्तर्भावान् सरसमरसं जातु नो वस्तुजातम् ॥ भगवान् श्रेष्ठतपस्वी पवित्रकुलसम्पन्नः शुचौविश्वासनिरतश्च
स्मर्तव्यं तद् यतिपतिरसौ पूतभावैकनिष्ठो, ने यस्तस्मादृजुतमपथैः पावनोत्सप्रतीतिम्, साहाय्यार्थं हृदयमखिलं सार्थमस्तुप्रयाणे,
तस्योद्घाटः क्षणमपि चिरं कार्यपाते न चिन्त्यः॥" भगवानन्तर्वेदी प्रकरणपटुः निश्छिद्रो दोषरहितश्चनिश्छिद्रेऽस्मिन् भगवति पुनश्छिद्रमन्वेषयेयुः, 12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org