________________
आचार्यश्रीमहाप्रज्ञस्य संस्कृतसाहित्यावदानम् । ११ 6. तुलसीमंजरी- हेमचन्द्रस्य प्राकृतशब्दानुशासनस्थानां सूत्राणां शब्दसाधुत्वसरण्यां प्रक्रियारूपोऽयं ग्रन्थः सप्तपरिशिष्ट समन्वितश्च । प्राकृतजिज्ञासुनां कृते महदुपकारकोऽयम्। ____7. 'आलोकप्रज्ञा का* -- इत्याख्यमेकं मुक्तककाव्यमस्ति यस्मिन् सत्य अहिंसा ब्रह्मचर्यादि व्रतानां कर्त्तव्याकर्त्तव्यानाञ्च सूत्ररूपेण निरूपणं महाकविना कृतमस्ति।
इत्थं उपर्युक्तनिरूपणेन प्रतीयते यदयं महाकविर्महाप्रज्ञः बहुविधरूपेण गीर्वाणवाण्याः सेवितवान् तत्संवर्द्धनं च कृतवानिति ।
पाद-टिप्पण
1. आचार्य श्री महाप्रज्ञ कृत जैन विश्व 10. आदर्श साहित्य संघ, 1976 भारती, संस्करण, 1994
11. अतुला - तुला, पृ. 89 2. सूत्रकृतांगसूत्र 1.2.1
12. तत्रैव, पृ. 89 3. संबोधि महाकाव्य 1.1-3
13. महाप्रज्ञ विरचित, अप्रकाशित, 4. तत्रैव 2.8
14. रत्नपाल चरित, 1.33 आदर्शसाहित्य संघ से प्रकाशित 15. तत्रैव 5.40 6. प्रथम संस्करण की प्रस्तावना 16. तुलसीमञ्जरी, जैन विश्व भारती से 7. अश्रुवीणा श्लोक संख्या - 4
प्रकाशित 8. तत्रैव 24
17. आलोक प्रज्ञा का, जैन विश्व भारती से 9. आदर्शसाहित्य संघ संवत् 2017
प्रकाशित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org