________________ अश्रुवीणा / 169 (100) जाता यस्मिन् सपदि विफला हावभावा वसानां, कामं भीमा अपिच मरुतां कष्टपूर्णाः प्रयोगाः। तस्मिन् स्वस्मिल्लयमुपगते वीतरागे जिनेन्द्र, मोघो जातो महति सुतरामश्रुवीणा-निनादः॥ अन्वय-यस्मिन् वसानाम् हावभावाः मरूताम् कष्टपूर्णाः भीमा प्रयोगाः अपि च सपदि विफला जाता तस्मिन् स्वस्मिन् लयम् उपगते महति वीतरागे जिनेन्द्रे अश्रुवीणा निनादः सुतराम् मोघो जाताः। __ अनुवाद-जिसमें युवतियों के हाव-भाव (काम-चेष्टा), देवों (मरूतों) के कष्टपूर्ण भयंकर प्रयोग (उपसर्गादि) शीघ्र ही विफल हो गए, उस आत्मलीन महान् वीतराग जिनेन्द्र में अश्रुवीणा की ध्वनि सफल हो गयी। व्याख्या-कठोर से कठोर व्यक्ति भी आँसुओं की धारा में बह जाते हैं। जिसने भी अपने प्रिय को प्राप्त किया सब आँसुओं के धार पर ही अपने प्रियतम प्रभु के पास पहुंच गए। आँसू में अदम्य शक्ति है। परिकर अलंकार का सुन्दर प्रयोग हुआ है। (101) तेरापन्थः सुविहितगणो मातृभूरस्ति यस्य, भिवाद्यायँ विमलमतिभि-र्नीयमानः प्रकर्षम् / रोहं कालोः प्रवर-तुलसी यं फलाढ्यं करोति, सोऽहं धन्यो मुनिनथमलः काव्य-लीलामकार्षम्॥ अन्वय-यस्य सुविहितगण तेरापन्थः मातृभूरस्ति (यः तेरापन्थः) विमलमतिभिः भिक्ष्वाद्याचार्यैः प्रकर्षम् नीयमानः / यं कालो: रोहम् प्रवरतुलसी फलाढ्यम् करोति / सोऽहम् धन्यः मुनिनथमल: काव्यलीलाम् अकार्षम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org