________________
४ : स्वतन्त्रभारतगी:
स्वस्य
भारते
विस्मृतां तात्त्विक प्राणदां संस्कृति,
लब्धुमपि केन चेतः
प्रकृष्टम् ||१||
कोपि नेच्छतितमां शासनं स्वात्मनि, नात्मजयमिन्द्रियाण्यपि
यतानि । स्वार्थसंयतदृशो,
लालसापरवशा:
ऋषिभाषितानि ||२||
शासनमभूल्लुप्त परशासने भारतीय रभीष्टम् ।
नैव पश्यन्ति
वाचि गौरवकथा रगुरुरास्थापि नो स्थितिरिदानीन्तनी हन्त ! जटिलाऽखिला,
पूर्वजानां गुरुकार्यकाले ।
शान्तिराम्नापि
नेतृतारङ्गभूर्दृष्टिमाकर्षति,
चेतनाव्यापि
जीवनं
स्मर्यते
Jain Education International
मिथ्या महत्त्वम् ।
भोग लिप्सा शतव्याकुलं,
कैरहो !
शुष्कत कैरलं लुप्तशीलाह रीतिराचारगा शस्यते
घुणजनव्याहता
संकल्पजाले || ३ ||
ताडिता
त्यागतत्त्वम् ॥४॥
तर्जिता,
विश्वासवीथिः । न क्वचिद्, साधुनीतिः ॥ ५॥
For Private & Personal Use Only
www.jainelibrary.org