________________
३ : स्वतन्त्रताया विवेक:
आराधय रे आराधय, रे कुसुम ! विटपिनं साधय । परिपूर्ण विकास,
स्वगतं
मा दूरीभूय विराधय ।
परिकर एवासि तरोरिति, सत्यं नासि स्वाधीनम् । आलोचय परिहायैनं किं भावीतरथा पीनम् । शोभा त्वं भूमिरुहस्य, शोभा त्वं भूवलयस्य । शोभा त्वं सहृदयस्य, शोभा त्वं सुरनिलयस्य । त्वां प्राप्य कर्यो वर्याः,
सुकवीनां प्रिय ! सुमति नय ॥ १ ॥
,
मन्दं मन्दं
पवनोयं, कर्णेजपतां
विदधाति ।
त्वामायाति ।
यः सम्प्रति वारं वारं, शाखायां किन्तु स्मर रे स्मर भावुक ! दुर्गतिमेषोपि विधाता । त्वां धूलिधूसरं कृत्वा, स्वयमाशु सुदुरं याता । मौलावास्पदमर्हसि रे !,
मा भूमिपातमभिवादय || २ ||
Jain Education International
नायं खलु तरुरनुदारो, यो वृणुयादपराभ्युदयम् । पूर्णावयवे त्वयि जाते, स्वयमेष विधातानुनयम् । माली स्वांगुलिमाधुन्वन्, स्वायत्तं त्वामिह कृत्वा । मालापरिणतिमाधाय, महतामपि हृदयं नीत्वा ।
For Private & Personal Use Only
www.jainelibrary.org