________________
२०६ अतुला तुला
मान्, आकाशास्तिकाय के रूप में आश्रययुक्त बना रहे हैं । वे काल के रूप में संघ को संचालित और पुद्गल के रूप में विभिन्न प्रवृत्तियों से व्यापृत कर रहे हैं। वे चैतन्य के रूप में अनुभूति दे रहे हैं । इस प्रकार उनका कृति - कौशल उन्हें विजयी बना रहा है ।
छायायां विस्तृतायां
S
कीर्तेर्लोकेऽखिले शनैश्चरोऽभवच्छायासुतो ज्ञातुं
स्वमातरम् ||४||
देव ! सम्पूर्ण विश्व में आपकी कीर्ति की छाया इतनी विस्तृत हो गई कि छाया का पुत्र ( शनिश्चर) भी अपनी मां छाया को पहचानने के लिए धीरे-धीरे चलने लगा -- - शनैश्चर हो गया ।
रतिः प्रिया मेsस्य महामतेरपि पञ्चाशुगाः पञ्चयमाश्च पत्रिणः । पौष्पं धनुः शान्तिधनुर्मू दुव्रतं, भीरुर्जरायाश्च विभेत्य सावपि ॥ ५॥
Jain Education International
त्वत्,
विभो ! |
स्यां शंवराङ्कोपि च संवरध्वजः, स्यां शंवरद्वेष्यपि
संवराहितः । महोत्सवोप्ययं,
महोत्सवोऽहं च
विश्वं विजेतुं च समुत्सुकावुभौ ॥ ६ ॥
साम्येक्षणादित्थमयं सहायको
ममेति बुद्धया न मया ह्य् पद्भुतम् । अथाधुना लब्धसमग्रविक्रमो
वशंवदः स्यादिति मे न दृश्यते ||७||
समूलमुन्मूलयितुं
च
विधोयते प्रत्युत हाह ! योहं न शक्रादिभिरेव स विप्रलब्धोस्मि
3
चेष्टनं,
मामपि । वञ्चितः ।
महात्मनाऽमुना ॥
For Private & Personal Use Only
www.jainelibrary.org