________________
जहिँ कप्पिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तहिँ तेहइ भड-घड-निवहि कंतु पयासइ मग्गु ॥१४-३५७॥ (सं०) यत्र कल्प्यते शरेण शरः छिद्यते खड्गेन खड्गः । तत्र तादृशे भट-घटानिवहे कान्तः प्रकाशयति मार्गम् ।। साहु वि लोउ तडप्फडइ वड्डत्तणहाँ कएण ।। वडुप्पणु परि पाविअइ हत्थि मोक्कलडेण ॥४-३६६॥ (सं०) सर्वोऽपि लोकः विह्वलीभवति महत्त्वस्य कृते । महत्त्वं पुनः प्राप्यते हस्तेन मुक्तेन (दानं कुर्वतेति शेषः) ॥ जइ ससणेही तो मुइअ अह जीवइ निन्नेह । बिहिं वि पयारेहिं गइअ धण किं गज्जहि खल मेह ! ॥
४-३६७॥ (सं०)यदि नि:स्नेहा तदा मृता, अथ जीवति, निःस्नेहा । द्वाभ्यामपि प्रकाराभ्यां गता प्रिया, किं गर्जसि खल ! मेघ ! ॥ अम्हे थोवा रिउ बहुअ कायर एम्व भणंति । मुद्धि निहालहि गयणयलु कई जण जोण्ह करंति ? ॥
४-३७६॥ (सं०) वयं स्तोका रिपवः बहवः, कातरा एवं भणन्ति । मुग्धे ! निभालय गगनतलं कति जनाः ज्योत्स्नां कुर्वन्ति ?।। महु कंतहों बे दोसडा हेल्लि ! म झंखहि आलु । देन्तहों हउँ पर उव्वरिअ जुज्झंतहों करवालु ॥४-३७९॥ (सं०) मम कान्तस्य द्वौ दोषौ सखि ! मा मन्यस्वाऽलीकम् । (दान) ददतः अहं परमुढता (शिष्टा), युध्यमानस्य करवालः ॥ तिलहँ तिलत्तणु ताउँ पर जाउँ न नेह गलंति । नेह पण ते ज्जि तिल तिल फिट्टवि खल होति ॥
४-४०६॥
89 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org