________________
एइ ति घोडा एह थलि एइ ति निसिआ खग्ग । एत्थु मुणीसिम जाणिअइ जो नवि वालइ वग्ग ॥४-३३०॥ (सं० छाया) एते ते अश्वाः एषा स्थली एते ते निशिताः खड्गाः । अत्र मनुष्यत्वं (पौरुषं) ज्ञायते यो नैव वालयति वल्गाम् ।। दहमुहु भुवणभयंकरु तोसिअसंकरु णिग्गउ रहवरि चडिअउ । चउमुह छंमुहु झाइवि एक्कहिं लाइवि णावइ दइवें घडिअउ
॥४-३३१॥ (सं०) दशमुखः भुवनभयङ्करः तोषितशङ्करः निर्गतः रथवरे आरूढः । चतुर्मुखं (ब्रह्मणं) षण्मुखं (कार्तिकेयं) ध्यात्वा एकस्मिन् लात्वा इव दैवेन घटितः ॥ जो गुण गोवइ अप्पणा पयडा करइ परस्सु । तसु हउँ कलिजुगि दुल्लहहो बलि-किज्जउँ सुअणस्स ॥
४-३३८॥ (सं०) यः गुणान् गोपयति आत्मनः प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलीक्रिये सुजनस्य । जिवँ जिवँ वंकिम लोअणहं णिरु सामलि सिक्खेइ । तिवँ तिवँ वम्महु निअय-सर खर-पत्थरि तिक्खेइ ॥
४-३४४॥ (सं०)यथा यथा वक्रतां लोचनयोः नितरां श्यामली शिक्षते । तथा तथा मन्मथो निजकशरान् खरप्रस्तरे तेजयति ॥ भल्ला हुआ जु मारिआ बहिणि ! महारा कंतु । लज्जेज्जंतु वयंसिअहु जइ भग्गा घरु एंतु ॥४-३५१॥ (सं०) भव्यं भूतं यन्मारितः भगिनि ! मदीयः कान्तः । अलज्जिष्यम् वयस्याभ्यः यदि भग्नः (पलायितः) गृहम् ऐष्यत् ॥
88 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org