________________
सन्दर्भग्रन्थसूचिः अस्मिन् चरितालेखनेऽन्येषु च लेखेषु विविधा ग्रन्था लेखाश्चोपयुक्ताः सन्ति । तेषां सूचिरत्र प्रदत्ताऽस्ति ।
संस्कृत-प्राकृतग्रन्थाः ग्रन्थनाम
ग्रन्थकारः कुमारपालप्रतिबोधः
सोमप्रभाचार्यः प्रबन्धचिन्तामणिः
मेरुतुङ्गाचार्यः प्रबन्धकोशः
राजशेखरसूरिः पुरातनप्रबन्धसङ्ग्रहः
विविधा आचार्याः कुमारपालप्रबन्धः
अज्ञातः कर्ता प्रभावकचरितानि
प्रभाचन्द्रसूरिः कुमारपालचरितसङ्ग्रहः
विविधा आचार्याः
गूर्जरभाषापुस्तकानि नाम
लेखकः कलिकालसर्वज्ञहेमचन्द्राचार्य
डॉ. रमणलाल ची. शाह आचार्य हेमचन्द्र
डॉ.वि.भा.मुसलगांवकरः श्रीहेमचन्द्राचार्य
धूमकेतुः राजर्षिकुमारपाल
धूमकेतुः हेमसमीक्षा
मधुसूदन मोदी जैन जर्नल, एप्रिल-१९६८
विविधा लेखकाः जैनपरंपरानो इतिहास
त्रिपुटीमहाराजाः जैनसाहित्यनो संक्षिप्त इतिहास मोहनलाल द. देसाई
गूर्जरलेखाः लेख:
लेखकः महान् आचार्य श्रीहेमचन्द्रसूरि आगमप्रभाकरमुनिश्रीपुण्यविजयजी राजर्षि कुमारपाल
पुरातत्त्वाचार्य श्रीजिनविजयजी श्रीमद् हेमचन्द्राचार्यनी कृतिओ मोतीचंद गि. कापडिया हेमचन्द्राचार्य- शिष्यमण्डल भोगीलाल सांडेसरा श्रीमद् हेमचन्द्राचार्य
मोहनलाल द. देसाई हेमचन्द्राचार्यनी अपभ्रंशसेवा चतुरभाई शं. पटेल मध्यकालीन भारतना महावैयाकरण पं. अंबालाल प्रेमचंद शाह कवि हेमचन्द्राचार्य
जयन्त ठाकर जैनदर्शन अने हेमचन्द्राचार्य डॉ. नगीन जी. शाह
64 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org