________________
स हि बहुपराक्रमं कृत्वा शत्रुभ्यो देशं रक्षितवान् निष्कण्टकं च कृतवान् । तेन स्वपितृघातको लाक्षाकोऽपि निहतः, सौराष्ट्रदेशीयो महालुण्टाको ग्राहरिपुरपि वशीकृतः । एवं सौराज्यं कृत्वा, पितृसदृशमातुलवधपातकेन सन्तप्तहृदयो सिद्धपुरे रुद्रमहालयनामकं शिवमन्दिरं कारयित्वा कान्यकुब्ज - काश्यादिप्रदेशेभ्यो ब्राह्मणानाकार्य तांस्तत्र वासितेवान्, तान् अन्यांश्च ब्राह्मणान् महादानैः समृद्धीकृत्याऽन्यदा मातुलवधप्रायश्चित्तरूपेणाऽग्निस्नानं कृत्वा देहं त्यक्तवान् ।
मूलराजस्य पुत्रश्चामुण्डराजः १०५२तमे वैक्रमे संवति राजाऽभवत् । सोऽपि स्वपितुरिवाऽत्यन्तं पराक्रमी आसीत् । तस्य पराक्रमेण मालवेश: सिन्धुराजः कान्दिशीकीभूय रणाङ्गणात् पलायितस्तथा लाटसेनापतिं बारपनामानमपि स वशीकृतवान् । स १०६६तमे संवति शुक्लतीर्थेऽनशनं प्रपद्य स्वर्गतः ।
तदनु तस्य पुत्रो वल्लभराजो नृपो जातः, किन्तु केनचिदज्ञातव्याधिना स षण्मास्यैव मृतः । अतस्तस्य लघुभ्राता दुर्लभराज : १०६६तमे वैक्रमाब्दे राजाऽभवत् । तेन द्वादशाब्दीं यावन्न्याय्येन पथा राज्यं पालितं नैकानि च सत्कार्याणि विहितानि । ततः स वानप्रस्थत्वं स्वीकृत्य राज्यं च स्वीयलघुभ्रातुष्पुत्राय भीमदेवाय दत्त्वा तीर्थाटनमकरोत् ।
भीमदेव : १०७८ तमे वैक्रमीये वर्षे गूर्जरत्रादेशस्य राजा जात: । तस्य शासनस्य प्रारम्भ एव (१०८१तमे वैक्रमाब्दे, ३।१।१०२५तमे ऐसवीये दिनाङ्के) गझनीवास्तव्येन मोहम्मदाख्येन भीमदेवस्य पूर्णप्रतिकारे सत्यपि सोमनाथमहादेवस्य विश्रुतो देवालयो लुटितो विनाशितश्च । तस्य प्रतिगमनानन्तरं भीमदेवेन स्वीयं राज्यं व्यवस्थितं कृतम् । मित्रनृपाणां साहाय्येन स २. औदीच्या ब्राह्मणा इति विश्रुता एतेऽद्याऽपि तत्रैव वसन्ति ।
23
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org