SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३६ कल्याणमन्दिरस्तोत्रस्य कल्याणमन्दिर स्तोत्रस्य वृत्तयः रचनासमयः १६५२ वृत्तिकार: १ श्री कनककुशल गणयः २ श्री माणिक्यचन्द्रमुनिचन्द्राः ३ श्रीहर्ष कीर्तिसूरयः ४ श्रीरत्नचन्द्रगणयः ५ श्रीसमयसुन्दरगणयः ६ श्री हेमविजयाः १० श्रीगुणसेन ( रत्न ? ) मुनयः ११ श्रीचारित्रवर्धन गणयः १ टीकाप्रारम्भे १६६८ ७ श्रीजिनविजयमुनयः १७१० ८ श्रीदेव तिलकमुनयः ( उपकेशगच्छीयाः ) ९ श्रीगुणसागरमुनयः १६९५ " श्रीमत्पार्श्वजिनं नत्वा, बालानां बोधहेतवे । 'कल्याणमन्दिर' स्तोत्रे, व्याख्यालेशो विधीयते ॥ १॥" Jain Education International ग्रन्थाग्रम् "श्रीमद्विक्रमतो वरेषु नवपट् जैवातृ के (१६९५ ) वत्सरे मासे फाल्गुनि के प्रपूर्णशशिनि 'प्रह्लादने' सत्पुरे । श्रीमच्छ्रीजिनचन्द्रसूरिवर (वृषभ ?) प्रौढप्रसादादिमां aai श्रीमयादिसुन्दरगणिश्चक्रे स्फुटामर्थतः ॥ १ ॥” * इमे श्रीविजयप्रभसू रिसमसमयिनः । ५२५ २. बि. एण्डू महाशयानां मण्डलीद्वारा प्रकाशिते युग्ममुनिरसशशि ( १६७४) मितेऽन्दे च प्रणीते श्री प्रद्युम्न - चरित्रे सप्तदशसर्गान्ते तत्प्रणेतृश्रीरत्नचन्द्रगणयो निजगुरुवर्य स्वयं च परिचाययन्ति, तथाहि"श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धु - लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः । श्रीविष्णुपुत्र चरितं ललितं चकार, सर्वोऽत्र सप्तदशमान इहाऽऽप ऋद्धिम् ॥ १७९ ॥ ५५० इति श्रीदिल्लीदेशे 'फतेपुर'स्थैः पातसाहिश्री अकब्बरैः श्रीगुरुदर्शनार्थ समाहूत महारक श्री ५ श्रीहीर विजयसूरीश्वरैः सह विहारकृताम्, स्वयं कृतकृपारसको शग्रन्थश्रावणरञ्जितपातसा हिश्रीअ कब्बराणाम्, श्रीहीरविजयसूरिनाम्ना कारितजीजीयाकर निवारणस्फुरन्मानानाम्, तथा कारितषड् ( णू ) मासिकजीवाभयदानप्रधानस्फुरन्मानानाम्, श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रस्य प्रमेयरत्नमञ्जूषानामबृहद्वृत्तिकृताम्, पातसाहिश्रीअकब्वरदापितोपाध्यायपदानाम्, महोपाध्यायश्री ५ श्रीश्रीश्री सकलचन्द्रगणि शिष्य - महोपाध्याय श्री ५ श्री शान्तिचन्द्रगणीनां शिष्यमुख्योपाध्याय श्रीरत्नचन्द्रगणिविरचिते श्रीभक्तामरस्तव - श्रीकल्याणमन्दिरस्तव-श्रीदेवाः प्रभोस्तव - श्रीमद्धर्मस्तव- श्रीऋषभवीरस्तव-कृपारसकोश - अध्यात्मकल्पद्रुम - श्रीनैषधमहाकाव्य - श्रीरघुवंश महाकाव्यवृत्तिनव भगिनीनामनुजे भ्रातरि श्रीप्रद्युम्नचरित्रे महाकाव्ये... सप्तदशमः स्वर्गः सम्पूर्णः ।" For Private & Personal Use Only ४८० ३ प्रारम्भेऽयमुल्लेखः - "पार्श्वनाथं जिनं नत्वा, शिष्यार्थं सृजति स्फुटम् । 'कल्याणमन्दिर' स्तोत्र - व्याख्यां समयसुन्दरः ॥ १ ॥” प्रान्ते तु यथा www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy