SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ भूमिका अस्य स्तोत्रस्य प्रान्तेऽन्यत्र वा सिद्धसेनेति पदप्रयोगो नास्ति, अत एव नेदं तत्कर्तृकमिति कथनं प्रमाणविकलं ज्ञेयम्; यतः श्रीसिद्धसेनकृतां पञ्चमीं द्वात्रिंशिका मेकविंशतितमां च विहायान्यासु तत्कृतिषु 'सिद्धसेन' शब्दो न दृश्यते । स्तोत्रस्यास्य न काचन प्राचीना टीकोपलभ्यते तस्मात् तत्कर्तारः श्री सिद्धसेनेभ्यो भिन्ना इत्यपि न सङ्गतिमङ्गति, नाना द्वात्रिंशिका - यास्तथाविधटीकाऽनुपलब्धेः । श्री सिद्धसेन दिवाकरसमय: कल्याणमन्दिरकर्तारः श्रीसिद्धसेन दिवाकरेभ्यो भिन्ना एवेति निर्धारणे स्पष्टप्रमाणाभावात् ते महामति श्रुतकेवलि - सन्मत्यादिप्रणेतारः श्रीसिद्धसेना एवेति मत्वा तेषां समयमाश्रित्य किञ्चिल्लिख्यते । ३५ श्रीहरिभद्रसूरिवरविरचिते पञ्चवस्तुकसञ्ज्ञके ग्रन्थे सन्मति तद्विधातुसिद्धसेनदिवाकरनामनिर्देशः समस्ति । अतस्तत्पुरोगामिन एवैत इति सिध्यति । निशीथभाष्यं प्राणायि श्रीजिन भद्रगणिक्षमाश्रमणैर्येषां निर्वाणसमयः ६४५ तमोऽब्दो वैक्रमीयान्द इति जैनपरम्परा । भाष्यस्यास्य चूर्णिः श्रीजिनदासगणिमहत्तरैर्निरमायि । तैर्नन्दी चूर्णिः शकसंवति ५९८ मे प्रणीतेति सुविदितं विदुषाम् । एभिर्निशीथचूय दर्शनप्रभाविकग्रन्थरूपेण सन्मतिप्रकरणस्य द्विः श्रीसिद्धसेनानां योनिप्राभृताधारेण घोटकनिर्मातृरूपेणैकश उल्लेखोऽकारि । अनेनानुमीयते श्रीसिद्धसेनानां सत्तासमयो वैक्रमीयपञ्चमीशताब्धा नार्वाचीनः । गौतम न्यायसूत्रे ( १ - १ - ४ ) वात्स्यायनप्रणीते तद्भाष्ये चाभ्रान्तवाच्यो व्यभिचारिशब्दः समस्ति । किञ्च योगाचार्य भूमिशास्त्रप्रकरणार्यवाचनामतानुसारिणि प्रत्यक्षलक्षणेऽप्यभ्रान्तपदप्रयोगः । अनेन श्रीदिनागपूर्वगामिभिर्वौद्धबुधैरप्यभ्रान्तपदं प्रयुञ्जीत निष्कर्षः । एवं सत्यां परिस्थित्यां श्रीधर्मकीर्तिपश्चाद्गामिन एव श्री सिद्धसेना इति प्रो. कोबी-तदुपजीविप्रो. वैद्यमतस्य प्रामाण्यं किं सम्भवति ? ।' १ " इति निरुपमयोगसिद्धसेनः प्रबलतम रिपुनिर्जयेषु वीरः । दिशतु सुरपुरुष्टुतस्तुतो नः सततविशिष्ठशिवाधिकारि धाम ॥ ३२ ॥ " २ " महार्चिर्धनेशो महाज्ञामहेन्द्रो, महाशान्तिभत महासिद्धसेनः । महाज्ञानगच्छा (मत्स्या ?) वनी मूर्तिरन् स एकः परात्मा गतिर्मे जिनेन्द्रः ॥ ३१ ॥” ३ " भण्णइ एतंतेणं अम्हाणं कम्मपाय णो इहो । ण णो सहाववाओ सुअकेवलिणा जओ भणिअं ॥ १०४७ ॥” पञ्चवस्तुकनाम्नि ग्रन्थे । "आयरिय सिद्ध सेणेण संमईए पद्विअजसेणं । दूसमणिसादिवागरकप्पत्तणओ तदक्खेणं ॥ १०४८ ॥" ५ विशेषार्थिभिर्वीक्ष्यतां मदीया गुर्जर प्रस्तावना ( पू. ३४ ) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy