SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ कल्याण मन्दिरस्तोत्रस्य चत्वारिंशत्तमे पद्ये 'चेत्' पदस्य ' वध्योऽस्मि' पुरतः स्थानं योग्यम्, न तु तत्पश्चाद्; अन्यथार्थवैपरीत्यं भवतीति यकोबीमहाशयानामभिप्रायः, किन्तु न चायं समीचीनो भाति । प्रातिहार्यवर्णनम् - ३४ प्रातिहार्य वर्णनात्मकानि नाना काव्यानि सन्ति श्वेताम्बर साहित्ये । तत्राशोक-सिंहासन -चामरा - ऽऽतपत्रत्रयेतिप्रातिहार्यचतुष्कविभूषितं भक्तामरस्तोत्रम् । प्रातिहार्याष्टकस्य सम्पूर्ण तया वर्णनं समस्ति कल्याणमन्दिरस्तोत्रे येनाधरीक्रियन्तेऽन्यकृतान्येतद्वर्णनानि । तथापि तेषां नामोल्लेखः प्रास्ताविकः सन् क्रियते । यथाहि - श्रीनेमिचन्द्रसूरिकृते प्रवचनसारोद्वारे ( द्वा. ३९), श्री हेमचन्द्रसूरिन्धे वीतरागस्तोत्रे पञ्चमः प्रकाशः ( श्लो. १ - ९ ), श्री जिनसुन्दरसूरिकृते श्रीसीमन्धरखामिस्तवने ( श्लो. २- ९ ), श्रीजिनप्रभसूरिकृते पञ्चकल्याणक स्तवने ( श्लो. १९ - २६ ) श्रीपार्श्वनाथप्रातिहार्यस्तवनेऽपि, श्रीज्ञानसागरसूरिसूत्रिते पार्श्वजिनस्तवने ( श्लो. ७ – १४ ), श्रीसहज मण्डनगणिगुम्फिते सीमन्धरखामिस्तोत्रे ( श्लो. ७-१४ ), चिरत्नमुनिरत्नरचिते 'सोपारकस्तवने च प्रातिहार्याष्टकवर्णनं वरीवर्ति । कल्याणमन्दिरप्रणेतृपरिचय: कल्याणमन्दिरकर्तारः श्रीस्कन्दिल सूरिविनेयमुकुन्देत्यपराहृय वृद्ध वादिशिष्या दीक्षितसमये कुमुदचन्द्रनामप्रसिद्धाः श्रीसिद्धसेनदिवाकरा इति श्रीप्रभाचन्द्रसूरिभिर्निरदेशि प्रभावकचरित्राह्वयायां निजकृतौ वृद्धवादिप्रबन्धे । एतत्पुरोगामिनि कसिंश्चिद् ग्रन्थ तालेखो मे नयनगोचरतां न गतस्तथापि जीर्णशीर्णमठप्रशस्त्याधारेण निर्मितस्य वृद्धवादिप्रवन्धस्य वास्तविकता कथं शङ्कनीया ? | अपरश्चैतत्स्तोत्र प्रणेतृणां प्रतिभा द्वात्रिंशद्वात्रिंशिका सम्मतिप्रकरण निर्मातृश्री सिद्धसेनदिवाकरैर्नाधरीक्रियते इति मे नम्र मतम् । किन्त्विदं सत्यं यदुतास्मिन् स्तोत्रे कुत्रापि स्वल्पस्तच्चज्ञानोन्मेषो न वर्तते यत्प्राचुर्य सन्मत्यादिषु मेधाविमस्तकं धूनयति । १ अत्र गद्यात्मकं वर्णनम् । २ श्रीयशोविजयजैन ग्रन्थमालायां प्रसिद्धिं नीतस्य श्रीजैन स्तोत्रसङ्ग्रहस्य द्वितीये विभागे (पृ. २५-२६) । ३ मुद्रितमिदं प्रकरणरत्नाकरस्य द्वितीये विभागे ( पृ. २५० ) । ४-५ एतजिज्ञासुभिर्विलोक्यतां श्रीभक्तामर स्तोत्रपादपूर्ति रूप काव्य सङ्ग्रहस्य द्वितीयो विभागः (पृ. १६२-१६४; १६०-१६२ ) । ६" दीक्षयत जैनेन विधिना तमुपस्थितम् । नाम्ना कुमुदचन्द्रश्च स चक्रे वृद्धवादिना ॥ ५७ ॥ " ७ “ततश्चतुश्चत्वारिंशद्-वृत्तां स्तुतिमसौ जगौ । कल्याणमन्दिरेत्यादिविख्यातां जिनशासने ॥ १४४ ॥" ८ श्रीभद्रेश्वररचितायां कथावल्यां श्रीसिद्धसेनप्रबन्धो वरीवर्ति, परन्तु तत्र कल्याणमन्दिरस्य नामापि न दृश्यते, किं पुनस्तत्कर्तृनामधेयम् ? | ९ कल्याणमन्दिरस्य द्वितीयया द्वात्रिंशिकया सह शब्दविन्यास - शैली - कल्पनासु किमपि साम्यं वर्तते, छन्दसि तु प्रायः सर्वाङ्गीणा समानता, यतः पृथ्वीच्छन्दोनिबद्धं प्रान्तिमं पद्यं द्वात्रिंशिकायाम्, कल्याणमन्दिरे वार्याच्छन्दोगुम्फितम्, अन्यानि सर्वाणि कृतियुगले वसन्ततिलकाच्छन्दसि निर्मितानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy