SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ भक्तामरस्तोत्रस्य * २५ रावणवंशस्येतिहासः। * २६ भूविश्वेत्यादिकाव्यविवरणम् । अस्यान्तर्गतो विशेयत्रविधिः । * २७ पश्चार्थीस्तव आचार्यनामगर्भितः। * २८ रावणाष्टकम् । २९ रमलशास्त्रम् । ३० पश्चाख्यानम् । ३१ पञ्चमीकथा। * ३२ अर्जुनपताकायत्रविधिः।' * ३३ विजयपश्च(पताका)विधिः । * ३४ भाषा चोवीसी। श्रीकेशवकृतार्चस्य, श्रीपार्श्वस्य प्रभावतः। प्रभासभाजनानन्द-हेतुरत्रास्तु वस्तुतः ॥२॥ रुपामूलेऽहतां धर्मे, श्रीमेघविजयोदयः । गवां रसप्रसारण, भूयाजीवनसम्पदे ॥३॥" "श्रेणीप्रश्नाक्षरेत्यादौ, काव्ये पाठविशोधनम् । श्रीमेघपूर्वविजयो-पाध्यायः कृतवानिदम् ॥१॥ यदाऽअलितया चैष, सतां विज्ञप्तिमातनोत् । प्रसद्य मयि बालेऽपि, पाठशुद्धिर्विधीयताम् ॥२॥ धर्मलाभः सतां वाच्यः, प्राप्य सजनसङ्गतिम् । बहूनामुपकाराय, वेधा मेधाविना व्यधात् ॥३॥ जन्मलाभं धर्मलाभ, द्वयं च धर्मसाधनम् । हस्तसञ्जीवनं वृत्त्या, वृरयाऽऽलोक्य विदन्त्विमम् ॥ ४ ॥ किञ्चिच्छेषविशेषार्थ-मुदितोदयदीपिका । जज्ञे प्रकरणं तस्यां, सूर्यसम्मितमुत्तमम् ॥ ५॥ तपागच्छेशविजय-प्रभसूरीशसेवकः । शिष्यः कृपादिविजय-विदुषामभ्यधादिमाम् ॥ ६ ॥ सूर्याचन्द्रमसौ याव-लोकं भासयतो रुचा। तावदर्थप्रकाशाय, भूयादुदयदीपिका ॥ ७ ॥ इति श्रीमदुदयदीपिका महोपाध्यायश्रीमेघविजयगणिकृता सिद्धिसौधमध्यमध्यास्त ॥ श्रीः ॥" "तपागच्छेशसूरिश-विजयप्रभसेवकः । कृपाविजयधीराणां, शिष्योऽहच्छाशनश्रियै । श्रीमेघविजयः प्राप्तो-पाध्यायपदवीश्रुतः। भूविश्वेत्यादिकाव्यस्य, व्याख्यानं चक्रिवानिदम् ॥" "वाचकर्मघविजय-विशयनं सुसूत्रितम् । श्रीवीरपार्श्वय(प)त्पमा-नुभावादस्तु सिद्धिदम् ॥" ३ एतनामधेयैका हस्तलिखिता प्रतिः प्राच्यविद्यासंशोधनमन्दिरे मया दृष्टा । सा जैनकृतिरिति निःसन्देहम्, किन्तु सत्र तस्कर्तुर्नाम मे नयनगोचरतां न गतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy