SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ भूमिका २७ १२ सप्तसन्धानमहाकाव्यम् । अस्मिन् काव्ये श्री ऋषभ - शान्ति - नेमि - पार्श्व - वीरेतिनामधेयानां पञ्चानां तीर्थपतीनां श्रीकृष्णवासुदेवस्य श्रीरामचन्द्रस्य च जैनदर्शनानुसारि माहात्म्यं वर्णितं विद्यते । एकैकस्य पद्यस्यार्थाः सप्तधा भवन्तीति नामचरितार्थता । १३ हस्तसञ्जीवनम् । * १४ ब्रह्मबोधः । * १५ अर्हद्गीता । १६ मेघमहोदयः । अयं ग्रन्थो वर्ष प्रबोधापरनामकः सार्धत्रिसहस्र ( ३५००) श्लोकमितश्च । अस्मिन् ग्रन्थे भगवती - स्थानाङ्ग - श्रीहीर विजयकृत मेघमाला - रौद्रीय मेघमाला - रत्नमालात्रैलोक्यदीपक - विवेकविलास - श्रीभद्रबाहु संहिता - गार्गीय संहिता - वाराहिसंहितादिग्रन्थेभ्य उताः साक्षिभूतपाठाः सन्ति । १७ मध्यमव्याकरणम् ३५०० श्लोकप्रमितम् । १८ लघुव्याकरणं शब्दचन्द्रिकेत्यपराह्न यं षट्शती श्लोक प्रमाणकम् । १९ थावच्चाकुमारस्वाध्यायः । २० सीमन्धरस्वामिस्तवनम् । २१ पर्वलेखाः । इमे १७३० तम- १७४९ तम- १७५१ तमेतिवैक्रमीयान्द त्रितयसम्ब न्धिनः । २२ श्रीपार्श्वनाथनाममाला गुर्जर गीर्गुम्फिता | २३ भक्तामर टीका अस्मिन् ग्रन्थे मुद्रापिता । २४ उदयदीपिका | १ एतदवगम्यते तत्प्रशस्तिगत निम्न लिखितपद्यात् — "अनुष्टुभां सहस्राणि त्रीणि सार्धानि मानि ( न ) तः । ग्रन्थोऽयं वर्षबोधाख्यो, यावन्मेरुः प्रवर्तताम् ॥ १०२ ॥” २ अन्तेऽयमुल्लेख: “श्रीपास जिनवर विनतसुरनर हरिहर सेवितपाद ए भयभीडभंजन भविकरंजन सेवकजन सुप्रसाद ए, तप गच्छ सुंदर मुनिपुरंदर विजयप्रभसूरिराय ए, तस पुण्य राजई पंडित छाजई कृपाविजय जसवाय ए. ३८ तस सीस बंधुर 'दीव' बंदिर मेघविजई जयकरी; एनाममाला गुणविशाला रची गुरुपद अनुसरी. ३५ संवत् १७२१ वर्षे भट्टारक श्री १०६ श्रीविजयप्रभसूरीश्वरचरणसेवां कुर्वता चतुर्मासकमध्ये पं० मेघविजयेन कृता लिखिता च श्रीशत्रुंजया दितीर्थयात्रा संघ पतिपट्टभक्त वसा. श्री नेमीदास - सामीदास - वीरदास पठनार्थम् ।" ३ प्राच्यविद्या संशोधनमन्दिरसत्कायां प्रत्यां प्रारम्भिकः प्रान्तिमश्च भाग एवम् - "नत्वाऽर्हन्तं पार्श्वभास्वद् - रूपं शङ्गेश्वरस्थितम् । श्रीश्राद्धमदनात् सिंहे, धर्मलाभः प्रतन्यते ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy