SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ११० भक्तामरंस्तोत्रम् इति कथितेऽभ्युन्नता घनाः। ववुर्वाताः । वृत्तोक्तस्वरूपेऽम्भोधौ धनावहः स्तवं सस्मार । कलकलं कुर्वन्तः समकालमलपन् नाविकाः-श्रेष्ठिन् ! एकाग्रहो मा भूः । देव्युपदां देहि यथा कुशलं स्याद् वाहनानाम् । आत्मार्थे सर्वेऽधर्ममपि समाचरन्ति विज्ञाः । उक्तं च "त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥१॥-अनु० आपदर्थे धनं रक्षेद्, दारान् रक्षेद् धनैरपि । आत्मानं सततं रक्षेद् , दारैरपि धनैरपि ॥ २॥"-अनु० अल्पनाशे बहुरक्षणं युक्तम् । "सर्वनाशे समुत्पन्ने, अर्धं त्यजति पण्डितः। अर्धेन कुरुते कार्य, सर्वनाशो हि दुस्तरः॥१॥"-अनु० तत् सर्वथाऽप्यात्मा रक्ष्य एव । अतः पशुबलिं यच्छेत्युक्तोऽपि स्तवध्यानावाचलत् श्रेष्ठिसत्तमः । तस्मिंश्चत्वारिशं वृत्तं जपति व्यन्तरीकृतोत्पाताः प्रलीनाः । विकटाक्षी प्रकटीभूताऽनध्य रत्नमढौकयत् । देव्युवाच-भो धर्ममते! त्वन्निश्चलव्रतपालनतया चक्रान ज्ञया च तुष्टाऽस्मि । वरं ब्रूहि "अमोघा वासरे विद्यु-दमोघं निशि गर्जितम् । - नारीबालवचोऽमोघ-ममोघं देवदर्शनम् ॥१॥"-अनु० इत्युक्ते श्रेष्ठी जीवहत्यावारणवरमयाचत । अमृतभुजां देवानां नोचितः पशुवधाभिलाषो निरर्थकः पापहेतुः । देव्याऽङ्गीकृतम् । ततः परं छुटिताः पशुबलेः पोतवणिजः। वाहनपञ्चकं स्तम्भतीर्थ क्षणेनायातं क्षेमेण । असख्यधनभाग् चक्रायुक्श्रीयुगादिजिनप्रासादमचीकरत् । तीर्थयात्रा नैकशः मूर्ति (सूत्रि?)ताः पवित्राः। अत्यन्तानन्दसुखभाजनमजनि धनावहः॥ ॥ इति षविंशी कथा ॥ मे० वृ०-समुद्रभयनाशमाह-(अम्भोनिधावित्यादि)। हे जिनेन्द्र ! जना भवतः स्मरणात् ब्रजन्ति-यान्ति इत्यन्वयः । 'यान्ति' इति क्रियापदम् । के कर्तारः ? 'जनाः' । किं कर्मतापन्नम् ? 'स्वस्थानम्' इति शेषः। कस्मात् ? 'भवतः स्मरणात्' मनसि चिन्तनात् । किं कृत्वा ? 'त्रासं विहाय' (आकस्मिकं भयं ) परित्यज्य । कीदृशा जनाः ? अम्भोनिधौ-समुद्रे रङ्गन्त:-सर्वतश्वलन्तो ये तरङ्गाः-कल्लोलास्तेषां शिखराणि-अग्राणि तेषु स्थितानि यानपात्राणि-प्रवहणानि येषां ते । कीदृशे अम्भोनिधौ ? 'क्षुभितभीषणनकचक्रपाठीनपीठभयदोल्बणवाडवानौ । अर्थस्तु समासादेव, स चैवम्-नक्राणां-जलचराणां चक्राणि-समूहा नकचक्राणि, पाठीनाश्व पीठाच मत्स्यभेदी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy